SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्वीपज्ञ-लघुवत्ति: । ।१०७ संख्या-साय-वेरहस्याहन् ___ ङौ वा । १।४। ५० । संख्यावाचिभ्यः साय-विभ्यां च परस्य । अह्नस्य ङौ परे अहन् वा स्यात् । द्वयहनि, द्वयह्नि, द्वयझे । सायाहनि, सायाह्नि, सायाह्ने । __ व्यहनि, व्यह्नि, व्यते ॥ ५० ॥ निय आम् । १ । ४ । ५१ । नियः परस्य डेराम् स्यात् । नियाम् । ग्रामण्याम् ॥ ५१ ॥ वाऽष्टन आः स्यादौ । १ । ४ । ५२ । अष्टनः स्यादौ परे आः वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy