________________
४८
কলমুখী गादिकस्यादित्यायुक्तरीत्योयम् । ननूत्पतिरेव वोर्थोस्तु । तथा च कर्मस्थभावकत्वाधगादिकं स्यादेवेति चे,त्तथाप्युत्पद्यतइतिवदकमकतापत्तिरेव दुर्वारा उत्पन्त्यर्थभवतेभूयते घटः स्वयमेवेत्यस्येव क्रियते घटः स्वयमेवेत्यस्याप्यसम्भवापत्तेदुर्वारत्वाच्च । अस्तु वा कुयर्थः कृतिमात्रमुत्पत्तिमात्र वा। तथापिधातूनां फलमात्रार्थकस्वे सकर्मकत्वाकर्मकत्वविभागोच्छेदापतिः । स्वार्थफलव्यधिकरणव्यापारवाचकत्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा तत्त्वमित्यस्य त्वद्रीत्या असम्भवात् । न चैवमननुगमाप-त्यान्य. तमत्वमेव तद्वाच्यं तथा च नोक्तदोष इति वाच्यम् । एकस्यैवार्थभेदेनाकर्मकत्वसकर्मत्वयोर्दर्शनेन कदा का सकर्मक इत्यननुगतस्यैव लक्ष्यत्वेन लक्षणाननुगमस्येष्टत्वात् । अन्यतमत्वमिति पक्षे सर्वत्र वार्थे सकर्मकत्वापत्तिरिति । अथ वा, कर्मणा सहितत्वं सकमकवं बदभावापत्तेरित्यर्थः । अस्मिन्मते कर्मत्वस्य दुर्वचत्वात् । न च धात्वर्थाश्रयत्वं कर्मत्वं तथा सति तण्डुलं पचति घटं भा. वयतीत्यत्रेव घटो भवतीत्यत्रापि घटस्य कर्मत्वं दुर्यारमिति द्वितीया स्यात् । परसमवेतक्रियाजन्यधात्वर्थफलशालित्वस्यापि कुलालनिष्ठकृतिजन्योत्पत्याश्रयत्वेन सत्त्वात् । अथ संझैव द्वितीयोत्पत्तौ प्रयोजिकेति घटो भवतीत्यत्र घटस्य कर्तृत्वेन तत्संज्ञया कर्मसंज्ञाया वाधान द्वितीयेति चेन्न । त्वन्मते घटस्य कर्वत्वासम्भवात् । अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वात् । कृत्याश्रयत्वं कारकचक्रप्रयोक्तत्वं वा तत्त्वमिति चेत्तर्हि घटोस्तीत्यत्रापि तव स्यात् । धात्वर्थानुकूलव्यापाराश्रयत्वं च कारकमात्रेतिप्र. सक्तम् । एतेन स्वार्थफलव्यधिकरणव्यापारवाचित्वं सकर्मकत्वं नार्थसाधकम् । यद्धातूच्चारणे कर्माकांक्षा नियता स सकर्मको ऽन्योकर्मक इत्येव लक्षणसम्भवात् । तस्य च केवलव्यापा