SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका | गौरवात् । तस्मादुद्भूतानभिभूतरूपवदा लो का भाव समूहस्तमः ॥ गुणत्वजातिमन्तो गुणाः ॥ ते च रूपरसगन्धस्पर्श सङ्ख्यापरिमाणपृथक्त्वसंयोगविभा गपरत्वापरत्वगुरुत्वद्रवत्वस्नेहबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधिर्मसंस्कारशब्दाश्चतुर्विंशतिरेव || तत्र वस्त्वजातिमद्रूपम् ॥ · पृथिव्यादित्रवृत्ति । शुक्लपीतहरित रक्तकृष्ण कपिल चित्र भेदात्सतधा । तदवान्तरजातयस्तु असङ्ख्याताः । तत्र शुक्लभास्वरं तेजसि । परप्रकाशकतावच्छेदकजातिविशेषो भास्वरत्वं तद्वद् भास्वरम् । शुक्लमेवाभास्वरमपाकजमप्सु षड्विधमचित्रम् | पाकजं पृथिवीपरमाणौ सप्तविधमपि अपाकजमेव पृथिवीद्व्यणुकादौ । तत्राक्यविरूपं कारणम् । एवं रसादावपि । मीमांसकास्का एव नीलपीतारुणादिव्यक्तयो नित्याश्च । ताश्चोपद्यमानघटाद घटत्वादिवत्संसृज्यन्ते इति रूपवान् घट इत्यादिप्रतीतिः । घटादिनाशे च व्यक्तयन्तरे घटत्वादिवदेव वर्त्तन्तइत्याहुः । तन्न । एवं हि घटत्वादिवज्जातित्वापत्तेः । नित्यमेकमनेकसमवेतं सामान्यमिति तल्लक्षणयोगात् । इष्टापत्तौ नीलनीकतरादिव्यवहारानापत्तेः । नहि भवति गोव्वतरो गोत्वतम इति । किं नीलद्रव्यस्य पाकेन रक्तताया दर्शनस्थळे पूर्वनाशस्याऽकामेनाप्यभ्युपेयत्वान्न किं चिदेतत् ॥ रसत्वजातिमान् रसः ॥ · पृथिवीजलवृत्तिः । मधुराम्लकटुतिक्तकषायलवणभेदात् घोढा । मधुरो पाकजो sप्सु षड्विधोपि । पाकजः पृथिवीपरमाणौ द्वयणुकादावपाकजः ॥ गन्धत्वजातिमान् गन्धः ॥
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy