SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ शक्तिनिर्णयः । शादिना जातिरूपाधिकरणानामपि शक्यग्रहे ग्रहात्पदात्स्मृतेस्ते. षां कदा चित्सर्वानुभवसिद्धौ तदा शाब्दबोधविषयतापत्तिः । इष्टापत्तौ घटत्वादेरप्यशक्यतापत्तिः सम्बन्धितावच्छेदकत्वेन नियतोपस्थितस्य नृत्यविषयत्वेपि शाब्दबोधविषयत्वोपपत्तेः; घटपदं घटे शक्तमिति जानतस्तादृशघटात्पदोपस्थितौ ततस्तादृशपदवानाकाश इति परम्परया आकाशोपस्थितेः शाब्दबोधावापत्तेश्च । नन्वेवं नाकाशस्य पदजन्योपस्थितौ शक्तिज्ञानोपयोगः पुत्रात्पितुरिव एकसम्बन्धिज्ञानाद परसम्बन्धिस्मरणमित्यन्यसाधारण्येनैव तदुपयोगादिति चे, चाहे गङ्गायामित्यत्रापि गङ्गापदाङ्गोपस्थितौ तया च तीरोपस्थितेः प्रत्यक्षादिसाधारण्यान शक्तिज्ञानोपयोग इति तुल्यम् । न च पदाच्छक्योपस्थितिस्ततो लक्ष्यबोध इति न ब्रूमः । किं त्वाहत्य पदमेव स्वशक्यसम्बन्धेन लक्ष्य बोधयतीति तत्र शक्तेः साक्षादेवोपयोग इति वाच्यम् । एवं हि स्वशक्ताश्रयत्वसम्बन्धेन पदादध्याकाशोपस्थितावतिप्रसङ्गाप सेरवारणादिति ध्येयम् । ननु शक्यसम्बन्धग्रहादेव तीरं यत्रोपस्थितं तत्र बोधस्य सर्वसिद्धत्वाल्लक्षणाज्ञानकार्यकारणभावकल्पने तवापि समानमिति न प्राक्तनगौरवाबकाशो, न वा शक्योपस्थितिपूर्वकतानियम इतिचे, न्मैवंम् । अस्मन्मते गङ्गापदाचीरंबोद्धव्यमिति वक्तुस्तात्पर्यज्ञाने एव ग वापदे तीरबोधकत्वस्य ग्रहात्तस्यैव चोक्तरीत्या शक्तित्वात्समानविषयक शक्तिज्ञानस्याबाधेनादोषात् । अथ वा तत्राप्यो बोधकत्वज्ञानम्, तत एव बोध इत्यस्तु । न च ज्ञानव्यत्रत्यन्तरकल्पना दोषाय । फलमुखत्वात् । वस्तुतः सुषुप्त्यपगमक्षणमारभ्य पुनस्तदुत्पत्तिक्षणपर्यन्तं प्रत्यक्षात्माविशेषगुणोत्पादोवश्यं वाच्यः भत एव सुषुप्त्यभिन्नमत्यात्मविशेषगुणशून्यः काल एव मू २४५
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy