________________
२११
समासशक्तिनिर्णयः। थम्पत्रित्वादेविधेयताबोधकस्तृतीयादेवाभाव एवैकप्रसरताभगशब्दार्य इति वाच्यम् । पण्डिनो ब्राह्मणः भक्षा प्रथम इत्यादावुद्देश्यविधेयभावयोरिव स्वर्गकामो यजेतेत्यादौ कर्मत्वकर. णत्वयोरिव च बोधसम्भवात् । तयोलाक्षणिकत्वोक्तिस्तु वाक्यार्थलक्षणाभ्युपगमान्नानुपपन्ना । न च विधेयवाचकपदस्य परतन्त्रोपस्थापकत्वम्, उद्देश्यवाचकपदस्य प्रधानापस्थापकत्वम्, तादृशोपस्थितिविषयत्वं चार्थस्योद्देश्यत्वम् । तच्चैकपदे अव्युतपन्नं कल्प्यतेत्येकप्रसरतामङ्गशब्दार्थ इति वाच्यम् । अतिरिक्तभक्षमप्राकृतकार्यतां चापेक्ष्य तथाकल्पनस्यैव युक्तत्वात् । प्रथमो भक्ष इत्यत्रेव समासेपि पदद्वयसत्वाच्च । पदभेदे चोद्देश्यविधेयभावप्रवृत्तेदुवारत्वात् । अवान्तरविभक्तथभावस्य दधि मधुरमित्युद्देश्यविधेयभावे ऽपि सत्वेनाप्रयोजकत्वात् । समासा. तिरेकेणैकनामार्थयोः परस्परानन्वयोपि तत्रैव एकपदोपस्थाप्यानां परस्परमन्वयकल्पनवत्तथापि कल्पनासम्भवाच्च । न चा. जानुवादेन त्रित्वं भक्षानुवादेन प्राथम्यं च नात्र विधातुं युक्तम् । अङ्गानां बहुत्वेन बाधात् । अध्वर्यादिभक्षाणामपि प्राथम्यापचे. श्व । तथा च विष्टकृत्साधनत्वविशिष्टांग वषट्कर्टविशिष्टं भक्षणं चान्द्यतइति स्वीकार्य तथा च नैरपेक्ष्यत्याग एवं बीजमि. ति शङ्कयम् । प्रथमभक्षपदे भक्षाणां व्यङ्गैरित्यत्राङ्गानां च वि. शेष्यत्तया तद्विशेषणविवक्षायामपि राजपुरुषः सुन्दर इत्यत्रेव नैरपेक्ष्यहान्यभावात् । न च विशिष्टोद्देशे वाक्यभेदापत्तिरेव तबी. जम् । केवलाङ्गानाम्भक्षस्य चोद्देष्टुमशक्यतया हविराधिकरणन्यायेन तादृशोद्देश्यलाभादिति विभावयामः । अथैवं सप्तदशारनिर्वाजपेयस्य यूयः, एकं साम तृचे क्रियते, लोहितोष्णीषा ऋविजः प्रचरन्ती, त्यादौ वाजपेयसम्बन्धियूपारलिम् ऋ