________________
वैयाकरणभूषणे चाप्येतस्मिन्व्यपेक्षायां सामर्थे योसावेकार्थीभावकृतो विशेष: स वक्तव्य इति व्यपेक्षापक्षदूषणार्थक भाष्यविरोध इति वाच्यम्। व्यपेक्षामात्रवादे तदूषणाभिधानात् । न चैवमप्येका भावबून्ये पराङ्गवद्भावे विभक्तिविधाने च सा न प्रवर्त्ततेति वाच्यम् । पराङ्गवद्भावे तनिमित्तग्रहणात् । विभक्तौ क्रियाकारकसम्बन्धाविनाभावात्व चिदन्तरान्तरेणयुक्तइत्यादौ युक्तग्रहणाच सर्ववादोषेण एकार्थीभावशून्ये परिभाषामवृत्यभावेप्यक्षतेः । अत एव संसृष्टार्थानां सम्बद्धार्थानामित्यादिना सामर्थ्यद्वयसमुच्चयो वृत्तौ ध्वनित इति व्युत्पादयांबभूव । अत्रेदं प्रतिभाति। न तावदाद्यएका भावोखण्डं समासमभ्युपेत्येति कैयटोक्तियुक्ता । अथ क्रियमाणेपि समर्थग्रहणे किं सामर्थ्य नाम । पृथगानामेकार्थीभावः सामर्थ्यम् । क्व पृथगानि क्व वा एकार्थानि, वाक्ये पृथगानि समासे एकार्थानि इत्येकार्थीभावोपपादकभाष्यविरोधात् । न वा ऽखण्डे पदानि सन्ति । येनैतत्स्यात् । तुल्ययुक्त्या वाक्यस्याप्यखण्डत्वापत्तेश्च । अन्यथार्षजरतीयतापत्तेः । ननु नित्यशाब्दिकास्तु वृत्तिवाक्ये नित्ये विविक्तविषये मन्यन्तइति तत्रैव कैयटेनोक्तत्वादत्रेष्टापत्तिरिति चेत् । तार्ह वाक्येप्येकार्थीभाव एव स्यात् । तथा च वाक्ये व्यपेक्षेति भाष्यमसङ्गतं स्यात् । एवं वावचनानर्थक्यमप्यनर्थक स्यात् । व्यपेक्षायां समासो न, एका भावे वाक्यं नेति वि. विक्तविषयत्वादनयोर्बाध्यबाधकभावो न भवति । एकार्थानां विकल्पनादिति कैयटेनैव तद्भावार्थस्योपवर्णितत्वात् । नाख.
ण्डे वाक्ये परस्पराकांक्षारूपव्यपेक्षासम्भवः । किंबहुना वा- क्यपदयोरखण्डत्वे तुल्ययुक्त्या स्थिते व्याकरणस्थविधिमात्रस्याः संलग्नकतापत्तिः । प्रकृतिप्रत्ययागमादेरसत्त्वात् । अ पञको.