________________
१४४
वैयाकरणभूषणे था षष्ठयर्थबही हेरपि सम्बन्धिवाचकता न स्यात् । आश्रयत्वस्य वाच्यत्वे तत्त्वस्यावच्छेदकत्वापत्तौ गौरवमिति चेन्न। तस्यैव ता. दात्म्येनावच्छेदकत्वसम्भवात् । प्रामाणिकगौरवस्यादोषत्वाच्च। व्यापकत्वरूपस्यावच्छेदकत्वस्य शक्तिसिद्धावदोषत्वाच्च । तथात्वे शक्यत्वं तस्यापि स्यादिति चेन्न । अशक्यत्वेप्यवच्छेदकत्वस्य वक्ष्यमाणरीत्या सम्भवात् । एवं चाश्रयत्वादेरेव वाच्यत्वे रुवे तदेवाखण्डं शक्तिशब्देनोच्यते इति मनसि निधाय शक्तिविभक्तयर्थ इति सप्तमीपञ्चम्यौकारकमध्यइत्यादौ भाष्यादौ व्यव. व्हियतइति तदेवाभिप्रेत्याह । शक्तिरेव वेति । षण्णां कारकविभ. क्तीनामिति शेषः । शेषषष्ठयास्तु प्रागुक्तं सम्बन्धसामान्यमर्थः । शक्तीनां प्रवृत्तिनिमित्तं स शब्द एक । संज्ञाशब्दत्वात् । उक्तं च हरिणा । "नित्याः षड व्यक्तयोन्येषां भेदाभेदसमन्विताः । क्रियासंसिद्धयेर्थेषु जातिवत्समवस्थिताः ॥ द्रव्याकारादिभेदेन ताश्चापरिमिता इव । दृश्यन्ते तत्वमासां तु षड् शक्तीनातिवर्तते ॥ निमित्तभेदादैकैव भिन्ना शक्तिः प्रतीयते । पोढा कर्तृत्वमे. वास्तत्पत्तिनिबन्धन"मिति । एतन्मते ऽनभिहितइत्यत्र तत्त
छक्तचनभिधानइत्यर्थः । भाख्यातार्थेप्यवच्छेदकत्वेन शक्तिरस्त्येवेति कार्यव्यवस्था । एवं च देवदत्तेन पुत्रस्य गौईस्तेन ब्राह्मणाय गेहागङ्गायां दीयते इत्यादौ पुत्रसम्बन्धिनी यैका गौस्तत्कर्मकदानानुकूलो देवदत्तकर्तृको हस्तकरणको ब्राह्मणस म्पदानको गेहावधिको गङ्गाधिकरणको वर्तमानो व्यापार इति बोधः । इत्थमन्यदप्यूह्यम् । पक्षद्वयेपि कारकाणां यथासम्भवं क्रियानिवर्तकत्वं संसर्गतया लभ्यामत्यायूह्यम् । यत्तु मीमांसकाः, सक्त्वधिकरणे कर्तुरीप्सिततमं कर्म, तथायुक्तं चानीप्सितमिति सूत्रानुरोधादुभयसाधारणं साध्यत्वं द्वितीयार्थः । उ.