SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १४२ वैयाकरणभूषणे स्य गवादेः शेषत्वं च प्रतीयते । न चेह ग्रामं प्रत्यजा शेषभूता। अत एवं प्रयोजकलक्षणे पासनवन्मत्रावरुणाय दण्डप्रदानमित्यधिकरणे क्रीवे सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति वि. हितं दण्डमदानं न प्रतिपत्तिः किं तु द्वितीयापेक्षया बलीयस्या चतुर्थीश्रुत्या अर्थकर्मेत्युक्तमिति पन्चितं शब्दकौस्तुथे । इदं चा "निराकरणात्कर्तुस्त्यागार कर्मणेप्सितम् । प्रेरणानुमविम्या च लभते सम्पदानता" मिति वाक्यपदीयात्त्रिविधम् । आचं सूर्यायायं ददाति । नात्र मूर्यः प्रार्थयते न चानुमन्यते न च निराकरोति । प्रेरकं यथा । विप्राय गां ददाति । अनुपन्त यथा । उपाध्यायाय गां ददाति । ननु दानस्य तदर्थत्वात्तादर्थ्यचतुर्थैव सिदौ सम्पदानचतुर्थ्यारम्भो व्यर्थ एवेति चेन्न । दानक्रियार्थ हि सम्पदानं न तु दानक्रिया तदर्था । कारकाणां क्रियार्थत्वात् । सम्पदानार्थ तु दीयमानं कर्मेति वाक्यार्थभूताया दानक्रियाया अतादातादर्थ्यचतुर्थ्यप्रवृतेः । तदेतत्सूत्रयति । त्यागावं कर्मणेप्सितमिति हेकाराजीपादौ सम् । अब सर्वत्र प्रकृतिप्रत्ययार्ययोरभेदं एव संसर्गः। विभक्तीनां धर्मियाचकत्वात् । न च धर्मवाचकतैव किं न स्यादिति वाच्यम् । आ. श्रयत्वरूपस्य वाच्यत्वे आश्रयत्वत्वस्यावच्छेदेकत्वापत्तौ गौरवात् । तस्य संसर्गतयापि लाभेनान्यसभ्यत्वाच्च । फलव्यापारयोर्धातुनैव लापात् । कर्मणिद्वितीयेत्यादिसूत्रस्वरसभापोश्च । पञ्चम्यावर्थकसमासाना धर्मिपरतामा निर्विवाइलेनान्यापि तथैव न्याय्यत्वाच्च । सर्वेषां कर्मप्रत्यपानां कार्यकत्वाच्च । अत एव कृतः कट इति सामानाधिकरम साच्यते । अत एव सुपा कर्मादयोप्पर्थाः संख्या चैवेति सच्छते । न प कळदिपदान्यत्र सर्वत्र त.
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy