________________
३ पा. १ आ.
शब्दकौस्तुभः ।
चैवं शिशत्सति मुमूर्षतीत्यत्रातिप्रसङ्गः शदेः शितो म्रियतेलुङलि ङोश्चेति सूत्रद्वयेपि सनो नेत्यनुवर्त्य वाक्यभेदेन सन्नन्तान्निषेधात् । जुगुप्सतइत्यादौ तु यद्यप्ययमतिदेशो न प्राप्नोति । नित्यसन्नन्ततया प्राक् सन आत्मनेपदादर्शनात् । तथाप्यनुदा - दात्तङित इत्यनेनैवात्मनेपदम् । अत्रयवे चारितार्थ लिङ्गं समुदायं विशिनष्टि सामर्थ्यात् । न चैवं जुगुप्सतीत्यादावतिप्रसङ्गः । सन्पर्यन्तविशेषणेन चारितार्श्वे सति ततोप्यधिकविशेषणे प्रमाणाभावात् । नन्वेवं गोपयति तेजयतीत्यादावतिप्रसङ्गः । सणिचोर्मध्ये कतरद्विशेषणीयं कतरनेत्यत्र विनियामकाभावादिति । अत्राहुः । पत्र निन्दादौ सन्निष्यते तदर्थका एवानुदात्तेतः नित्यसन्नन्ताश्चैते । अर्थान्तरे त्वननुबन्धका एव चुरादौ पाव्याः । अन्यथा निन्दाक्षमादिभ्योन्यत्र यथा णिज् भवति तथा लडादिरपि स्यात् ॥
आम्प्रत्ययत्रस्कृञोनुप्रयोगस्य || आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्मकृतिभूतस्य धातोरिवानुप्रयुज्यमानात्करोतेरात्मनेपदं स्यात् । वित्त्वादेव सिद्धे ऽकभिप्रायार्थ सूत्रम् । ईहाञ्चक्रे । नन्वस्य विध्यत्वादिदाञ्चकारेत्यादावपि कर्त्रभिप्रायेत प्राप्नोति । सत्यम् । पूर्ववदित्यनुवर्तते । तत्सामर्थ्याद्वाक्यभेदेन नियमपि क्रियते पूर्ववदेवात्मनेपदं न तु पूर्वविपरीतमपीति । कृञः किम् । Ferra | Feाभूव । इह कृञ्ग्रहणसामर्थ्यान प्रत्याहा - रग्रहणम् । अत एत्र च ज्ञापकादनुप्रयोगविधौ प्रत्याहारग्रहणम् ॥
४८ १
मोपाभ्यां युजेरयज्ञपात्रेषु । प्रोपाभ्यां युजेरयोगइत्यस्मादात्मनेपदं स्यादयज्ञपात्रेषु । प्रयुङ्क्ते । उपयुङ्क्ते । युजिरः
६१