________________
४६८
शब्दकौस्तुमः। [१ अ० चकत्वं लभ्यतएव धातोः। क्रियावाचित्वाव्यभिचारात्तथापि लोकासिद्धपरिस्पन्दात्मकर्मपरिग्रहार्थ कर्मपदम् । तेनेह न । अस्माद् ग्रामाच्छतमुत्तिष्ठति । उत्पद्यतइत्यर्थः । तथा च उद ईहायामिति वार्तिकं सौत्रकर्मपदासद्धार्थकथनपरम् ॥ ___ उपान्मन्त्रकरणे ॥ मन्त्रकरणं कारकविशेषो यत्र तस्मिन्नथे वर्तमानादुपपूर्वकात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्याग्नीध्रमुपतिष्ठते ऐन्द्रया गार्हपत्यमुपतिष्ठते । मन्त्रकरणे किम् । भारमुपतिष्ठति यौवनेन । उपादेवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् ॥ देवपूजायां, आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वतीति । देवतात्वारोपाद्भविष्यति । महीपतेर्देवतांशत्त्वाद्वा । सङ्गतकरणे, रथिकानुपतिष्ठते । उपश्लिष्यतीत्यर्थः । एवं गङ्गा यमुनामुपतिष्ठतेइति । मित्रकरणन्तूपश्लेष विनापि भवति । रथिकानुपतिष्ठते । अयं पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ वा लिप्सायामिति वक्तव्यम् । भिक्षुको ब्राह्मणमुपतिष्ठते उपतिष्ठति वा । लिप्सया हेतुभूतया उपगच्छतीत्यर्थः ॥ . ___अकर्मकाच्च ॥ उपपूर्वकात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निधत्तइत्यर्थः ।।
उद्विभ्यां तपः ॥ आभ्यां तपतेरकर्मकादात्मनेपदं स्यात् । उ- . त्तपते वितपते ।दीप्यतइत्यर्थः । स्वाङ्गकर्मकाचति वक्तव्यम् ॥स्वमङ्गं स्वाङ्गम् । न त्वद्रवमिति परिभाषितम्। उत्तपते वितपते पाणिम्। अकर्मकात्स्वाङ्गकर्मकादित्युक्तेः स्वमङ्गं स्वाङ्गामात व्याख्यानाच्च नेह देवदत्तो यज्ञदत्तस्य पाणिमुत्तपति । सन्तापयतीत्यर्थः । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । उद्विभ्यां किम् । निष्टपति । निसस्तपतावनासेवनइति मूर्धन्यः॥