SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४६२ शब्दकौस्तुमः । [ १ अ० कर्मव्यतिहारः । वस्तु नायं प्रतिषेधः । अगत्यर्थत्वात् । प्रापणं हि वहेरर्थः । गतिप्रतीतिस्त्वाक्षेपात् ॥ इतरेतरान्योन्योपपदाच्च ॥ आत्मनेपदं न स्यात् । परस्परोपपदाश्चेति वक्तव्यम् । इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति । लौकिके शब्दव्यवहारे लाघवं प्रत्यनादरादितरेतरादिशब्दा व्यतीत्युपसर्गौ च कर्मव्यतिहारद्योतनाय समुच्चीयन्ते । तथात्मनेपदमपि समुच्चयेतेति निषेधोयमारभ्यते । न न्वेवं सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयमित्यत्र तङ् कथं नेति चे, करणविनिमये सत्यपि क्रियाविनिमयस्याविवक्षितत्वात् ॥ विंशः ॥ निपूर्वाद्विश आत्मनेपदं स्यात् । निविशते । नेः किम् । प्रविशति । कथं तर्हि न्यविशत न्यविक्षनेति, अटा व्यवधानात् । न च स्वाङ्गमव्यवधायकमिति वाच्यम् । अङ्गभक्तस्याटो विकरणानां प्रत्यवयवत्वेपि धातुम्प्रत्यनवयवत्वेन व्यवधायकस्वादिति । अत्राहुः । तिवादिविधेः प्राग्लावस्थायां धातोरेवाडागमः । लुङ्लङित्यत्र द्विलकारकनिर्देशस्य भाष्यकृता ऽसिद्धवत्सूत्रप्रत्याख्यानावसरे वक्ष्यमाणत्वात् । मतान्तरेपि लकारविशेषापेक्ष स्वाद्वहिरङ्गपडागमं बाधित्वा लमात्रापेक्षत्वादन्तरङ्गेषु | तिवादिषु कृतेषु नियमो भविष्यति । विकरणेभ्यो नियमो बलीयानिति सिद्धान्तात् । अत्र च वृद्भयः स्वसनोरिति स्यग्रहणं ज्ञापकमिति बोध्यम् । अथेदं ज्ञापकं विकरणव्यवधानेपि नियमः प्रवर्त्ततइत्येवं परतयानीयेत तथाप्यदोचः । अन्तरङ्गत्वात्तिवादिषु सत्सु शब्दान्तरप्राप्त्याऽनित्ययोरडविकरणयोर्मध्ये परत्वाददद्मवृत्तेः । ननु त्रिकरणः शब्दान्तरात्माप्तो न तु शद्धान्तरस्येति चेत्, किन्ततः । न हि शब्दान्तरस्येति वाचनिकम् । किन्तु न्यायोयम् । तथा च शब्दा
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy