________________
४४१
२पा. ३ आ. शब्दकौस्तुमः । • त्यदादीनि नित्यं शिष्यन्ते । प्रत्यासत्तेस्त्यदादिभिरेव सहो
तावित्यर्थो मा भूदिति सर्वग्रहणम् । स च देवदत्तश्च तौ । द्वन्द्वनिवृत्यर्थ वचनम् । ताविति तु सरूपसूत्रेणैव सिद्धं देवदत्तस्यापि तच्छन्देनैव निर्देष्टुं शक्यत्वात् । त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते शब्दपरविप्रतिषेधात् । स च यश्च यौ । पूर्वशेषोपि दृश्यतइति भाष्यम् । स च यश्च तौ । अहं च भवांश्चावाम् । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वात्त. सिः । त्यदादीनां शेषे सहविवक्षितो योर्थः पुमान् यश्च नपुं. सकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । सा च देवदत्तश्च तौ। तच्च देवदत्ताच यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु सहविवक्षायां नपुंसकवशेन व्यवस्थापरत्वात् । तच्च देवदत्तश्च ते । अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् । कुक्कुटमयूयोविमे । मयूरीकुक्कुटाविमौ । अर्द्ध पिप्पल्यास्तत् । अर्धपिप्पली च सा अ. धपिप्पल्यौ ते । इह परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशे कृते तद्विशेषणस्य सर्वनाम्नस्तदेव लिङ्गम् । भाष्ये तु एतत्सूत्रं प्रत्याख्यातम् । यदाह । सामान्यविशेषवाचिनोश्च द्वन्द्वाभावासिद्धमिति । विशेषसन्निधौ हि प्रयुक्तः सामान्यशब्दो विशेषान्तरे वर्तते । ब्राह्मणा आगता वसिष्ठश्चेति यथा । तथाविधे विषये वाचनिकोयं द्वन्द्वनिषेधः । तेनैव तदेवदत्तावित्यादिनिवृत्तेः सिद्धत्वादयमेकशेषो न वक्तव्य इत्यर्थ इति कैय्यटः । कथं तर्हि शूद्राभीरङ्गो बलीवर्दै तृणोपलमिति । अत्राहुः । आभीरी जात्यन्तराणि ।ब्राह्मणादग्रकन्यायामाभीरो नाम जायते। माहिष्योग्रौ प्रजायते विट्शूद्राङ्गनयोर्नुपादिति स्मृतेः ॥ योशब्दस्तु स्त्रीगवीपरोयं स्त्रीलिङ्गः । अपामुलप इति नामधेरामिति । अनित्योयं निषेधः । प्राच्यभरतेष्वितिमूत्रनिर्देशाल्लिङ्गात् । तेन