________________
४२२
शब्दकौस्तुभः । [१ अ० . इगोण्याः ॥ गोण्या इत्स्यातद्धितलुकि । लुकोपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चमोणिः । दशगोणिः । गोणीशन्दः परिमाणवचन आवपनवचनश्च । तत्राद्यात्माग्वतेष्ठअ । द्वितीयादाहीयष्ठक् । तयोरध्यक़त लुक् ॥
लुपि युक्तवद्व्यक्तिवचने ॥ प्राचामिदं सूत्रं दूषणार्थ पा. णिनिरनुवदति । लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालाः क्षत्रियाः पुल्लिङ्गबहुवचनविषयाः । तेषां निवासो जनपद: पञ्चालाः । पञ्चालस्यापत्यानि बहूनि । जनपदशब्दात् क्षत्रियाद । ते तद्राजाः । तद्राजस्य बहुषु । ततस्तस्यनिवास इत्यणो जानपदे लुप् । लुपि किम् । लत्रणस्सूपः । संसृष्टे । लवणाल्लुक् । व्यक्तिवचने किम् । हरीतकी पञ्चाला इत्यादिषु ष
या अतिदेशो मा भूत् । समासे उत्तरपदस्य बहुवचनस्य लुपः । नियमामिदम् । मथुरा पञ्चालाः । उत्तरपदस्पैवेति नियमान्नेह । पश्चालमथुरे । बहुवचनस्य किम् । गोदौ ग्रामो मथुरा च गोदमथुराः । पूर्वपदस्य द्वित्वातिदेशः स्यादेव ॥ . विशेषणानाञ्चाजातः ॥ लुबर्थस्य विशेषणानामपि तद्ल्लिङ्गवचने स्तो जाति वर्जयित्वा । पञ्चाला रमणीयाः । गादौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः । कथं तार्ह पञ्चाला जनपदो रमणीय इति । जातिविशेषणत्वादिति गृहाण । पञ्चालविशेषकत्वे तु रमणीया इति भवत्येव । स्यादेतत् । लुपोन्यत्रापीदं तुल्यम् । बदक्षि इत्यत्र सूक्ष्मकण्टका सूक्ष्मकण्टक इति प्रयोगयोर्वशेष्यभेदेन व्यवस्थास्वीकारात, तात्क सूत्रेण । सत्वम् । मुणवचमानामाथयतो लिङ्गवचनानीति सूत्रार्थः । तथाहि । जातिभिन्नानि यानि विशेषणानि तेषां युक्तवत् शिष्यवदिखः । गुणवचनानामित्यु