________________
१ पा. ८ आ. शब्दकौस्तुभः ।
३१९ बोध्यम् । तद्यथा । चुक्षावयिषति । उडुरिवाचरति उडवति । उडवतेी सन् । उडुडावायषति । चङि । औडवत् । तुतावयिपति । अतूनवत् । सौत्रोयं तुरुस्तुशमीत्यत्र निर्दिष्टः । ऊणुनावयिषति । औणूनवत् । चिस्फुरोर्णावित्यात्वस्य स्थानिवद्भावात्पुस्फारयिषति अपुस्फरदित्यादि बोध्यम् । तुल्यजातीयापेक्षं च ज्ञापकम् । तेनावर्णपरे हल्येव स्थानिवत्त्वम् । तेनाचिकीर्तदित्या. दौ नातिप्रसङ्ग इति भाष्ये स्थितम् । यत्तु काशिकायां पूर्वत्रासिद्धपि. ति सूत्रे वहेनिष्ठान्ताण्णिाचे चङि औजढदित्युदाहृत्य क्तिनन्तस्य तु औजिढदित्युक्तम् । तत्रैव न्यासेपि णौ कृतस्य टिलोपस्य स्थानिवद्भाव इति व्याख्यातं तदुभयं भाष्यविरुद्धत्वादुपेक्ष्यम् । अ. चिकीर्तदित्यस्य सिद्धये ऽवर्णपरधात्वक्षरविषयकमेव ज्ञापकमिति स्पष्टं भाष्ये । प्रकृतसूत्रप्रत्याख्यानपरे वार्तिके अव्याप्तिरूपदोषोद्भावनपरेण ओदौदादेशस्य चुटुतुशरादेरित्यादिभाष्येणाप्ययमर्थो लभ्यतइत्यनुपदमेव स्फुकिरिष्यते । अत एव, शुष्किका शुष्कजङ्घाचक्षामिमानौजिढत्तथति वैयाघूपधवार्तिके जिशब्द एव पठ्यते । जशब्दपाठस्तु काचित्कः प्रामादिक एवेति बोपदेवो दुर्गसिंहादिसम्मतिप्रदर्शनपूर्वकं कामधेनौ स्थापितवान् । वैयाघूपधवार्तिकं तु पूर्वत्रासिद्धमिति सूत्रस्य प्रयो• जनसङ्ग्रहपरं, तच्च तस्मिन्नेव सूत्रे व्याख्यास्यामः । एवं चा. ङ्कपदे लक्षणे चेत्यस्य चङि सणिच्कस्य द्वित्वेनाश्चिकदित्येव रूपं न त्वाञ्चकदिति । न चैवमदन्तपाठवैयर्थ्यं स्यादिति वाच्यम् । तत्सामर्थ्यादल्लोपस्याप्रवृत्तौ सत्यां वृद्धिपुकोश्च सतोरङ्कापयतीति रूपाभ्युपगमात् । न चैवं सत्यङ्कयतांति रूपं न स्यादिवि वाच्यम् । मूचिसूत्रीत्यादिवार्तिके सोसूच्यते सोसूत्र्यतइत्यादिभाष्योदाहरणेन पक्षे ऽल्लोपस्याभ्युपगमात् । सूचिमू