________________
१ पा. १ आ. शब्दकौस्तुभः ।" नां सङ्कोचः विशेषविषयेण शिष्टाचारेण सामान्यस्मृतेः सङ्कोच. श्च । तदुक्तम्,आनर्थक्यमातहतानां विपरीतं बलाबलमिति । य. अ तु अप्रयोगः सन्दिग्धः शास्त्रानुगमश्च तत्र निष्पत्यूहमनुमानम् । तदुक्तम् । यथालक्षणमप्रयुक्त इति । अप्रयुक्ते अनिश्चितप्रयोगे इत्यर्थः । निश्चितापयोगे तु लक्षणं न प्रवर्ततएवेति निष्कर्षः । न चैवं ब्राह्मणोब्रवणादिति कल्पसूत्रप्रयोगरूपेणापि विशेषविषयकाचारेण ब्रुवोवचिरित्यादीनां सङ्कोचापत्तिः । त्रिशवाद्ययाज्ययाजनेनापि स्मृतिसङ्कोचापत्तेस्तुल्यत्वात् । तत्र धर्मबुद्धयानुष्ठानं नास्तीति चेत् । इहापि साधुत्वबुद्धया प्रयोगो नास्तीति तुल्यम् । यणिस्तर्वाण इति वदभियुक्तानामपि असाधुप्रयोगस्य ऋतोर्बहिरुपपत्तेश्च । अत एवेतिहासपुराणादिष्वपशब्दा अपि सन्तीति हरदत्तः । नदीसंज्ञासूत्रे भाष्येपि स्पष्टमेतत् । के चित्तु आर्षग्रन्थेष्वपि छन्दसि विहितस्य व्यत्यय स्य प्रवृत्त्या साधुतां समर्थयन्ते । न च गौणमुख्यन्यायेन मुख्ये छन्दस्येव तत्मवृत्तिः । स्वस्तित्वप्रतिज्ञया तबाधात् । वक्ष्यात हि स्वरितेनाधिकार इति सूत्रे ऽविशेषायाधिक कार्यमिति । गौणमुख्यन्यायो हि स्वरितत्वपातज्ञास्थले न प्रवर्तते इ. त्यर्थः । उपपादयिष्यते चेदम् । अत एवार्षत्वात्साधुतेति तत्र तत्रोद्घोषः सङ्गच्छतइति दिक् । यद्यपि अप्राप्तांशपूरणफलको नियमविधिः । इतरव्यावृत्तिफलकस्तु नित्यपाप्तिविषयकः परिसंख्याविधिरिति पूर्वोत्तरमीमांसयोर्व्यवहारस्तथापीह शास्त्रे परिसंख्यापि नियमशब्देन व्यवह्रियते । तेन पञ्च पश्चनखा भक्ष्या इत्यस्य नियमोदाहरणतयां उपन्यासो न विरुद्धः । न चासौ मीमांसकरीत्यापि नियमो भवत्विति वाच्यम् । पञ्चातिरिक्तभक्षणे प्रायश्चित्तविधरसङ्ग