SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २७० शब्दकौस्तुभः । [ १ अ० स्तेश्च परस्य नेति कल्पनापि प्रत्युक्ता । उक्तरीत्या रूपसिद्धावपि भाष्यानिर्वाहात् । तस्मादिह भगवतो ऽभिप्रायान्तरमेव वक्तव्यमिति । अत्रोच्यते । अस्तिसिचम् स् इतिच्छेदः । सान्तादस्तेर्नतु कृतभावात् । सान्तात्सिचः श्रूयमाणादिति यात्रत् । तथा च सिच इत्यस्यानन्तरं सकारः प्रश्लिष्यते न तु श्तिपः प्राक् । येन माधवोक्तः शितप्प्रत्ययानुपपत्तिरूपो दोषः स्यात् । अत एव सिचो ऽपृक्त इति द्विसकारको निर्देश इत्युक्तं भाये । अन्यथा ह्यस्तीति निर्देश इत्येव ब्रूयात् । नन्वेवम स्तिसिचोक्तइति संहिता कथं निर्वहतीति चेत् । इत्थम् । संयोगान्तस्य लोप इति द्वितीयः सकारो लुप्यते । ननु लुप्तविभक्तिकं स् इति पदम् । न चैतत्संयोगान्तम् । तथा च संयोगान्तं यत्पदं तस्य विधीयमानो लोपः कथमिह स्यादिति चेन्न । संयोगान्त - स्य पदान्तस्य लोपः स्यादिति व्याख्यानात् । संयोगेति हि लुप्तषष्ठीकं पृथक् पदम् । संयोगस्य पदस्येत्युभयं चान्तस्य विशेषणम् । एष एव च सूत्रकृतोप्याशयः । यदि ह्ययं बहुव्रीहिः पदं चान्यप दार्थ इति वृत्तिकार कृतं व्याख्यानं संमतं स्यात्ततग्रहणं न कुर्यात् । संयोगेन पद विशेष णादेव तदन्तलाभात् । अपि च सरूपसूत्रे पृथक् सर्वेभ्यो विभक्तावेकशेष इति पक्षे वृक्षस्स् इति प्रसज्येतेत्याशंक्य संयोगान्तलोपात्सिद्धमिति भाष्यग्रन्थः प्रकृतव्याख्यानएवानुकूलः । यत्तु तत्र कैयटो वक्ष्यति । वस्तुतस्संयोगान्तस्य लोपाद्धलुङयादिलोपादिति । तन्तु मूलस्वरसविरुद्धम् । अत्र व्याचक्षतइत्युपक्रमादपरितोषग्रस्तञ्च । अत एव हलन्त्यसूत्रे अन्योन्याश्रयोद्धारार्थमन्त्य लकारस्येत्संज्ञायां णलो लित्वं स्वरार्थ क्रियमाणं ज्ञापकमिति प्रक्रम्य, ननु लकारः श्रवणार्थ एवेत्याशं क्यापृक्तं हलिति हल्ग्रहणं णल्व्यावृत्तये क्रियमाणं णलोपृक्ततां 1
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy