SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १ पा. ६ आ. 'शब्द कौस्तुभः । . २३५ पपदेन प्रतीयमाने इति प्राप्तविभाषा । तत्र स्वरितत्रित इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषाश्रुत्या पक्षे तन्निवृत्तिमात्रं क्रियते, पक्षे भवतीति त्वनुवादः । तथा विभाषोर्णोरित्यप्राप्तविभाषा । अणुवीदित्यत्र परत्वात् सार्वधातुकमपिदिति नित्यङित्वाभ्युपगमात् । तत्र ऊर्णवितेत्यादावभावांशस्य स्थितत्वाद्भाव शिमात्रपरता, विभाषाश्वेरित्युभयत्रत्रिभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तर्हि पित्स्वेव विकल्पः स्यात् । कित्सु तु यजादित्वानित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव विकल्पः स्यान्न तु पित्सु । न च पित्सु विधिमुखेन, कित्सु निषेधमुखेनेत्युभयथापि प्रवृत्तिरस्त्विति वाच्यम् । वैरूप्यलक्षणत्राक्यभेदापत्तेः । संज्ञाकरणे तु सति श्रुतक्रमानुरोधेन नेतिनिषेधः प्रथमं कित्सु प्रवर्त्तते ततः किकिद्रूपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति पक्षे भवतीत्यैकरूप्येण विधिमुखेनैव विकल्पः प्रवेर्तते । आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्त्तते इति दर्श इदं सूत्रमारभ्यते । यदा तु मतिलक्ष्यं विभाषाश्वेरित्येतद्भिद्यते । . तदा कचिद्विधिमुखेन कचिन्निषेधमुखेन मवृत्तेः संभवान्भेदं सूत्रमारंभणीयम् । तथा च वार्तिकम्। अशिष्यो वा विदितत्वादिति । वस्तुतस्त्वातिपक्षेपि प्रदेशेष्वेव नवाश्वेरित्यादि पठित्वेदं सूत्रं प्रत्याख्यातुं शक्यम् । युक्तं चैतत् । अन्यथान्यार्थमप्यारब्धा संज्ञा विभाषोर्णोरित्यत्र प्रवर्त्तेत । प्रतिषेधाश्च बलीयांसो भवन्ती1 ति औणुवीदित्यत्रापि सार्वधातुकमारीदित्यस्य निषेधस्ततो विकल्पश्च स्यात् । नन्वारभ्यमाणे सूत्रे नवेत्यखण्डनिपातस्यार्थो निषेध एव संज्ञीति किं न स्यादिति चेन्न । तथा सति नबहुव्रीहावि त्यनेनैव सिद्धौ विभाषा दिक्समासइत्यस्य वैयर्थ्यापत्तेः । इतीति किम् | घुसंज्ञावत् स्वरूपमिति वचनाच्छब्दस्य संज्ञा मा भू
SR No.023374
Book TitleShabda Kaustubh
Original Sutra AuthorN/A
AuthorBhattoji Bhatt
PublisherBhattoji Bhatt
Publication Year
Total Pages578
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy