________________
१ पा. ५ आ. शब्दकौस्तुमः। त् । भान्तोसि । न हि वयं कृतात्वमनुकुढे येनोक्तदोषः स्यास् । अपि तु देदोधेइत्येडंन्तेष्वेवानुक्रियमाणेषु लक्षणवशनिष्पअमात्वमित्युक्तम् । न च लक्षणेन स्वरूपान्यत्वेप्यनुकरणता हीयते । सख्युरसंबुद्धावित्यत्रापि सखिरूपप्रतीतः, गवित्ययमाहेत्यत्र गोशब्दप्रतीतेश्च । दीङस्तु नेह ग्रहणं, तदनुकरणे आत्वासम्भवात् । वार्तिकमते एजंतानां दीङादीनामात्वविधानात् । भाष्यमते त्वेग्निमिसे परतस्तद्विधानात् । तेन दीङस्तृजादावात्वे कृतेपि घुसंज्ञाविरहात्पनिदातेत्यत्र नेर्गदेति नित्यं णत्वं न भवति शेषे विभाषेति वैकल्पिकं तु स्यादेव । तथोपादास्तास्यस्वरः शिक्षकस्येत्यत्र स्थानोरिच्चेतीत्वं न भवतीति सूप्रकारस्य मतम् । नन्वस्मिन्पक्षे दाप्दैपावनुकृतौ न वा,आये ऽनुकरणपर्युदासोभयसामर्थ्यात्तयोघुसंज्ञाविकल्पः स्यात् । अन्त्ये अदाविति व्यर्थ स्यात् । अननुकृतत्वादेव दाप्दैपोर्घसंज्ञाप्राप्तिविरहादिति चेन्न । अदावित्यस्मिन्नसति तयोरप्यनुकरणं संभाव्येत न हि लक्षणैक चक्षुषा दोदेङादीनां दाप्दैपोश्च वैलक्षण्यं किं चिदनुभूयते यद्बलाद् ग्रहणाग्रहणे व्यवस्थाप्येयाताम् । व्याख्यानतो विशेषप्रतिपत्तिरिति परमवशिष्यते । किं त्वगतिकगतिरेषा ऽनभिधानवत् । न च तद्बलेन सिद्ध. स्य प्रत्याख्यानं शोभते । वार्तिककारमते तु प्रयोगस्थानामेव दाधास्पाणामिदमनुकरणम् । न चैव प्रणियति प्रणिदयतइत्यादौ शिति न स्यात् । आत्वाभावात् । तथा देङ् रक्षणे, अदित । धेद, व्यत्यधित । प्रणिदाता प्रणिधातेत्यादावपि न स्यादात्वस्य लाक्षणिकत्वात् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणमिति न्यायादिति वाच्यम् । वचनबलेनैव तत्समाधानात् । तथा च कात्यायनवार्तिकम् । घुसंज्ञायां