________________
मलिप्रायो.
.
૫૮૭
winnnnnnnnnnnnnnnrmmamianimarimmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
इन्द्रवज्रा. नामप्रकाशं विनयस्य साधोाख्यानसाहित्यमपूर्वभूतम् । वाणीविलासं प्रभुधर्मबोजमालोकितं सादरभावयुक्तम् ॥
पण्डित वल्लभजी जेठाभाइ शर्मा, साहित्यप्रकाशकमण्डलस्थायी,
जामनगर.
अयि “साहित्यसङ्ग्रह" प्रयोजकाः ?
श्रीमत्प्रेरणयात्रत्यश्रेष्ठी " मकनजी " __इत्यनेनोपायनीकृत उक्तनामा ग्रन्थः । कतिपयेऽत्रत्याधिकाराः समालोचिताः । ग्रन्थोऽयं जैनधर्मिणां हितकरोऽपि कतिचिदत्रत्याधिकाराः प्रायेण सर्वसाधारणाः सन्त्यत एव सर्वजनोपकारो भविष्यत्येवमाशास्यते । यथा मधुरकटुकस्वादाः सितोपलादिसुदर्शनादयोऽगदाः सगदानां शान्तिकर्तारः सम्भवन्ति तथात्रापि सद्भिरनुसन्धेयम् । गुर्जरगिरागुम्फितत्वेनास्य ' ग्रन्थस्य साहित्योत्सुकगुर्जरबन्धुषु प्रचारोऽवश्यमेव प्राचुर्येण भविष्यति । तेन प्रयोजकानां (वः) समुत्तेजकानां च प्रयासः सफलीभविष्यतीति संमनुते स्म कृष्णात्मनकाशीराम शास्त्री । ग्रन्थस्यास्य वैषयिक यल्लिखितं श्रीयुतकाशीरामशास्त्रिभिस्तदेवेष्टं प्राभासिक-रत्ननिज्जनुषो भट्टाह्वयस्य करुणाशंकरशर्मणः।
वैष्णव संप्रदायना शास्त्रीजी काशीराम करसनजी
/ · तथा प्रभासपाटणवाळा शास्त्रीजी करुणाशंकर रत्नजीभाइ,
हाल मांगरोल.
इस ग्रंथके तैयार करनेका परोपकारक जो परिश्रम है उसको मैं लेखनीसे लिख नहीं सकता और इस ग्रंथको सांसारिक मनुष्य देखकर जो सन्मार्गमें प्रवृत्त होंगे और जन्म लेनेका फल प्राप्त करेगे. इसी कारणके आपका परोपकारक परिश्रम सफल है और आपके करकमलाङ्कित पत्रसे ग्रंथके दर्शनसे मुझे कृतार्थ किया ।