SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ अष्टमपरिवेद. ६५१ मंत्रात्मकं निजवपुर्निहितं तदाऽत्र ॥ ५॥छर्दिवा करतया रविरिंकुरूपः । पातालमंबरमिलासुरलोक एव ॥ किंजल्पितेन बहुना जुवनत्रयेऽपि तन्नास्ति यन्न विषमं च समं च तस्मात् ॥६॥ सिद्धांतोदधि निर्मथान्नवनीतमिवोझतम् ॥ परमेष्टिमहामंत्रं धार येत् हृदि सर्वदा ॥ ७॥ सर्वपातकहर्तारं सर्ववांलि . तदायकम् ॥ मोक्षारोहणसोपाने मंत्र प्राप्नोति पुण्य वान् ॥ ७ ॥धाोयं नवता यत्नात् न देयो यस्य कस्यचित् ॥ अज्ञानेषु श्रावितोयं शपत्येव न संशयः ॥ ए॥ न स्मर्त्तव्योऽपवित्रेण न जने नाऽन्यसं श्रये ॥ नाऽविनीतेन नो दीर्घशब्देनाऽपि कदाचन ॥ १० ॥ न बालानां नाऽशुचीनां नाऽधर्माणां नई शाम 8 नप्लुतानां न मुष्टानां पुर्जातीनां न कुत्र चित् ॥ ११॥ अनेन मंत्रराजेन नूयास्त्वं विश्वपू जितः ॥ प्राणांतेऽपि परित्यागमस्य कुर्यान्न कुत्रचित् ॥ १२ गुरुत्यागे नवेदःखं मंत्रत्यागे दरिता ॥ गुरु मंत्रपरित्यागे सिझोऽपि नरकं ब्रजेत् ॥ १३ ॥ इति * न स्मर्तव्योपचित्तेन न शनान्यसंश्रये इति पुस्तकांतरे ॥ तथा अन्येषु श्राद्धदिनकृतश्राविधिकौमुदीपंचाशकादिषु शास्त्रे ब्वेवमुक्तं यथा सा काप्यवस्था नास्ति यस्यां नमस्कारो न स्मर्त्तव्य इति ॥ * नाऽपूतानां न कुष्टानां जनानां न कुत्रचित् । इति पुस्तकांतरे ॥
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy