________________
सप्तमपरिच्छेद. झा नेवन्नेहिं श्रदिमं गिएहाविजाअदिणं गिएहंतेवि अन्नेन समणुजाणामि जावजीवाए तिविहंतिविहेणं मणेणं वायाए काएणं नकरेमि नकारवेमि करतंपि
अन्नं न समणुजाणामि तस्स नंते पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ से अदि न्नादाणे चनविहे पन्नते । तं जहा । दव्व खित्त काल जाव: । दव्वउणं अदिन्नादाणे गहणधारणि घेसु दव्वेसु; खित्तणं अदिन्नादाणे गामेवानगरेवा रमेवा, कालणं अदिन्नादाणे रागणवा दोसेणवा, जं मए श्मस्स धम्मस्म केवलिपन्नत्तस्स अहिंसालक पस्स जवसमपनवस्स नवबंजचेरगुत्तस्स अपयमा णस्स निरका वित्तियस्स कुरिकसंबलस्स निरग्गिसरण स्स संपकालियस्स चत्तदोसस्स गुणग्गा हिस्स निवियारस्स निवित्तिलकणस्स पंचमहव्वयजुत्तस्स असं निहिसंचयस्स अविसंवाश्यस्त संसारपारगामि अस्स निव्वाणगमणपद्यवसाणफलस्स पुट्विअन्नाण याए श्रसवणयाए अबोहियाए अणनिगमेणं अनि गमेणवा पमाएणं रागदोसपडिबश्राए बालाए मोहयाए मंदयाए किड्डयाए तिगारवगुरुवाए चल कसाठवगएणं पंचिंदिअवसट्टेणं पमिपुमं नारियाए सायासुकमणुपालयंतेणं हंवा नवे अन्नसुवा नव ग्गहणेसु अदिन्नादाणं गहिकंवा गाहाविश्रवा घिप्पं तंवा परेहिं समणुन्नार्ड तंनिंदामि गरिहामि तिविहं