SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ सप्तमपरिच्छेद . एय यणाए ॥ उवझायाणं श्रसायणाए ॥ साहूणं आसा याए || साहुणी आसायलाए ॥ सावयाणं आसा याए || सावियाणं श्रसायणाए ॥ देवाणं श्रसा याए || देवीणं सायणाए ॥ इहलोगस्स श्रासा याए ॥ परलोगस्स सायपाए ॥ केवलि पन्नत्तस्स धम्मस्स सायणाए ॥ सदेवमणु श्रासुरस्लोगस्स श्रसायणाए ॥ सवपाणनूअ जीवसत्ताणं श्रसायणाए ॥ कालस्स आसायलाए ॥ सुस्स आसाणाए ॥ सुदेवयाए श्रसायणाए ॥ वायणारिस सायपाए ॥ जं वाइयं वच्चामे लि हीरकरं । अञ्च्चकरं । पयहीणं विण्यहीणं । घोस हीणं । जोगहीणं । सुहुदिन्नं हुपमिचियं । श्रका ले कर्जसझार्ड । काले न कर्ज सझा । श्रसझाए सझायं । सझाए न सझायं । तस्स मिठा मिडु कमं० ॥ नमो चवीसाए तिष्ठयराणं । उसजाइ महावीर पवसाणाणं । इयमेव निग्गं थंपावयणं । सच्चं । श्रणुत्तरं । केवलिश्रं । पमिपुन्नं । नेयाजयं । संसुद्धं । लगत्तणं । सिद्धिमग्गं । मुत्ति मग्गं निका ण मग्गं । निवाण मग्गं । श्रवितहमविसंधिं । सव पुस्कप्पहीण मग्गं । इयं विश्रा जीवा । सिद्धंति । बुजंति। मुच्चंति । परिनिवायंति । सवडुरकाणमंत करंति । तं धम्मं सद्दद्दामि । पत्तियामि । रोए मि । फासे मि । पाले मिश्रणुपाले मि । तं धम्मं सहतो । पत्ति
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy