SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ शष्ठमपरिवेद. ६०३ नूतगतागते सुखमुखजातात्वयासर्बग॥त्रैलोक्याधि पतिस्वयंस्त्र मनसाध्यायंति योगीश्वराः॥ वंदे तंहरि वंश हर्षहृदयं श्री मान नू दच्युतः ॥ ए ॥ इति श्रीपरमात्मास्तोत्रं ॥ ॥ दर्शनं देवदेवस्य ॥ दर्शनं पापनाशनं ॥ दर्शनं स्वर्ग सोपानं ॥ दर्शनं मोक्षसाधनं ॥ १॥ दर्शनेन जिनेसाणां ॥ साधूनां वंदनेनच ॥ नतिष्टतिचिरं पा पं॥ विषहस्तेयथोदकं ॥ २ दर्शनं जिनसूर्यस्य ॥ सं सारध्वांतनाशनं ॥ बोधचित्तपद्मस्य समस्तार्थप्रका शकं ॥३॥ दर्शनंच जिनेंअस्य ॥ सझामृतवर्षणं जन्म दापविनाशाय ॥ वृंदणंसुखवारिधेः ॥४॥ जिनेजक्ति जिनेजक्ति ॥ जिनेनक्ति दिनेदिने ॥ सदामेस्तु, स दामेस्तु, सदामेस्तु नवेनवे ॥ ५॥ नहित्राता नहि त्राता ॥ नहित्राता जगत्त्रये ॥ वीतरागसमोदेवो ॥ न जूतोन नविष्यति ॥ ६ ॥ अन्यथा शरणं नास्ति ॥ त्वमेवशरणं मम ॥ तस्मात् सर्व प्रयत्नेनारदराज नेश्वर ॥ ७॥ वीतरागमुखंदृष्ट्वा ॥ पद्मरागसमप्रनं ॥ नै कजन्मकृतंपापं ॥ दर्शनेन विनश्यति ॥॥ अर्हतो मंगलं नित्यं ॥ सिखाजगतिमंगलं ॥मंगलंसाधवोमु ख्यं ॥ धर्मः सर्वत्र मंगलं ॥ए॥ लोकोत्तमा श्हाई तः॥ सिझालोगोत्तमाः सदा ॥ लोकोत्तमोयतीशा नां ॥ धर्मोलोकोत्तमोहतां ॥१०॥ शरणं सर्वदार्हतः॥
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy