SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ शष्टमपरिवेद. प्रणय ॥४॥ अधिगतशिवशर्मा वीतमोहादिकर्मा ॥ दृढ रथ तनुजम्ना सर्वतः साधधर्मा ॥ त्रिदशमहितमूर्तिः स्फूर्तिमत्पुण्यकीर्ति ॥ जयतु गतनवार्तिः शीतलः सौम्यमूर्तिः ॥५॥ इति श्रीशीतलजिनः स्तोत्रम् ॥ ॥ यस्य ज्ञान दयासिन्धो ॥ दर्शनं श्रेयसे ध्रुवं ॥ सश्रीमान् पार्श्वतीर्थेशो ॥ निषेव्यः सततं सतां ॥१॥ वामासूनोर्यशः पुंजे रगाधस्यानघागुणाः॥ स्मर्यन्तेयेन स स्मार्यो ॥ जवेत्प्राचीन बर्हिषां ॥२॥ विहाय विषयाशक्तान् ॥ संसारिकसुरासुरान् ॥ सेव्यतामद यो धीराःपार्श्व देवोपरः प्रनुः ॥३॥ जिनाःसर्वार्थ दानेन ॥ येन कल्पघुमायपि ॥ नवेदन्यर्चितो लो के ॥सश्रियेचानतायच ॥४॥ संस्तुतो मधुर श्लोकै॥ जैनलाजप्रदायकः ॥ कल्याणकारको नूयात् ॥ श्री मान् शंखेश्वरःप्रजुः ॥५॥ इति पार्श्वजिन स्तुतिः ॥शालिनीचन्दः॥ ॥ गौमीग्रामे स्तंनने चारु तीर्थे ॥जीरावस्यां पत्तने लोअवाख्ये॥ वाणारस्यांचा पिविख्यातकीर्ती श्रीपाश्वेशंनौमि शंखेश्वरस्थ॥१॥ष्टा र्थानां स्पर्शने पारिजातं ॥ वामादेव्यानन्दनं देववं धं ॥ खर्गेनमौ नागलोके प्रसिहं॥ श्रीपा० ॥२॥ जित्वानेद्यं कर्मजालं विशालं ॥ प्राप्यानन्तं ज्ञानर नं चिरत्नं ॥ लब्धामंदानंद निर्वाणसौख्यं ॥ श्री पाप ॥३॥ विश्वधीशं विश्वालोकेपवित्रं॥ पापागम्यं मो लक्ष्मीकलत्रं, अंजो जादं सर्बदा सुप्रसन्नं ॥ श्री
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy