SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ शष्ठमपरिछेद. ४ए लसिद्धिदम् ॥ त्रिसंध्यं यः पठे नित्यं, नित्यं प्राप्नो ति स श्रियम् ॥ ३३ ॥ अथ लघु जिनसहस्रनाम लिख्यते ॥ ॥ नम स्त्रिलोकनाथाय ॥ सर्वज्ञाय महात्मने ॥ वये तस्यैव नामानि॥ मोदसौख्याजिलाषया ॥१॥ निर्मलः शाखतो शुकः॥ निर्विकल्पो निरामयः ॥ निःशरीरो निरातंकः ॥ सिद्धः शुमो निरंजनः ॥२॥ निष्कलंको निरालंबो ॥ निर्मोहो निर्मलो त्तमः ॥ निर्मयो निरहंकारो॥ निर्विकारोथ निष्कियः ॥३॥ निर्दोषोनिरुजः शांतः॥ निमद्यो निर्मलः शि वः ॥ निस्तरंगो निराकारो ॥ निष्कम्मोनिष्कलप्रजः ॥४॥ निर्वादो निरुपज्ञानः ॥ निरागो निरयोजिनः निः शब्दःप्रतिमश्लेष्टः॥ उत्क्रष्टो ज्ञानगोचरः॥५॥ निःशंगात् प्राप्तकैवल्यो नैष्टकः शब्दवर्जितः ॥ अनि यो महपूतात्मा ॥ जगशिखर शेषरः ॥ ६॥ निः शब्दो गुण संपूर्ण ॥ पापतापप्रणाशनः ॥ सोपियोगात् शुनंप्राप्तः कर्मयोतिबला वहः ॥७॥ अजरो अमरः सिकः ॥ अर्चितः अक्षयो विजुः ॥ अमूर्तः अच्यु तोब्रह्म ॥ विष्णु रीश प्रजापत ॥ ॥ अनिंद्यो वि श्वनाथश्च ॥ अजो अनुपमोनवः ॥ अप्रमेयोजगन्ना थ ॥ बोधरूपो जिनात्मकः ॥ ए॥ अव्ययसकलारा ध्यो ॥ निष्पन्नो ज्ञानलोचनः ॥ अवेद्यो निर्मलो नि त्यः ॥ सर्वसत्यविवर्जितः॥१॥अजेयः सर्वतोनमः॥
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy