SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ शष्ठमपरिछेद ४६७ जवतःस्मरणावति ॥४०॥ उदूनूतनीषणजलो दरनारजुग्नाः, शोच्यां दशामुपगताश्युतजीविताशाः॥ त्वत्पादपंकजरजोमृतदिग्धदेहा, मा नवंति मकर ध्वजतुल्यरूपाः ॥ ४१ ॥ आपादकंठमुरुगृखलवेष्टि तांगा, गाढं बृहनिगमकोटिनिघृष्टजंघाः ॥ त्वन्नाम मंत्रमनिशं मनुजाः स्मरंतः, सद्यः स्वयंविगतबंधन या नवंति ॥ ४२ ॥ मत्तहिअमृगराजदवानलाहि, संग्रामवारिधिमहोदरबंधनोबम् ॥ तस्याशु नाशमुप याति जयं नियेव, यस्तावकं स्तवमिमं मतिमान धीते ॥ ४३ ॥ स्तोत्रस्रजं तव जिनेंगुणौनिबझां, जक्त्या मया रुचिरवर्ण विचित्रपुष्पां ॥ धत्ते जनो य श्ह कंठगतामजस्रं, तं मानतुंगमवशा समुपैति ल इमीः ॥ ४४ ॥ इति श्री जक्तामरस्तोत्रं संपूर्ण ॥ ॥ अथ श्रीकल्याणमंदिरस्तोत्रं प्रारज्यते ॥ ॥ वसंततिलकावृत्तम् ॥ ॥ कल्याणमंदिरमुदारमवद्यनेदि, नीताजयप्रदम निंदितमंघ्रिपद्मम् ॥संसारसागरनिमजदशेषजतुं, पो ता यमानमजिनम्य जिनेश्वरस्य ॥१॥ यस्य स्वयं सुर गुरुर्गरिमांबुराशेः, स्तोत्रं सुविस्तृतमतिर्न विजुर्विधा तुम् ॥ तीर्थेश्वरस्य कमवस्मयधूमकेतो, स्तस्याहमेष किल संस्तवनं करिष्ये ॥२॥ युग्मम् ॥ सामान्य तोऽपि तव वर्णयितुं स्वरूप, मस्मादृशाः कथमधीश जवंत्यधीशाः ॥ धृष्टोपि कौशिकशिशुर्यदि वा दिव
SR No.023329
Book TitleJain Dharm Sindhu
Original Sutra AuthorN/A
AuthorMansukhlal Nemichandraji Yati
PublisherMansukhlal Nemichandraji Yati
Publication Year1908
Total Pages858
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy