________________
४६२
जैनधर्मसिंधु
॥ १ ॥ यः संस्तुतः सकलवाङ् मयतत्त्वबोधा, डुद्र नूतबुद्धि पटुभिः सुरलोकनाथैः ॥ स्तोत्रैऊंग त्रितय चित्त हरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेंद्र म् ||२|| बुला विनापि विबुधार्चित पादपीठ, स्तोतुं समुद्यतम तिर्विगतत्र पोऽहं ॥ वालं विहाय जलसं स्थितमिंडु बिंब, मन्यः क इछति जनः सहसा ग्रही तुं ॥ ३ ॥ वक्तं गुणान् गुणसमुद्र शशांककांतान्, क स्वे दमः सुरगुरु प्रतिमोपि बुद्ध्या ॥ कल्पांत कालप वनोद्ध तनक्रचकं, कोवा तरीतुमल मंबुनिधिं भुजा ज्याम् ॥ ४ ॥ सो s हं तथापि तव नक्ति वशान्मु नीश, कर्तुं स्तवं विगत शक्तिरपि प्रवृत्तः ॥ प्रीत्यात्म वीर्यमविचार्य मृगोमृगेंद्र, नान्येति किंनिज शिशोः परिपालनार्थम् ॥ ५ ॥ अल्पश्रुतं श्रुतवतां परिहास धाम, त्वदनक्तिरेव मुखरीकुरु ते बलान्मां ॥ यत्को किलः किल मधौ मधुरं विरौति, तच्चारु च्यूतक लि का निकरे कहेतुः ॥ ६ ॥ त्वत्संस्तवेन जवसंत तिस निबद्धं, पापं क्षणात्य मुपैतिशरीर जाजाम् ॥ यात्रांत लोकमलिनी लमशेषमाशु, सूर्याशु निन्नमिव शार्वर मंधकारम् ॥ ७ ॥ मत्वेति नाथ तव संस्तवनं मयेद, मारज्यते तनुधियापि तव प्रभावात् ॥ चेतो हरिष्यतिसतां नलिनीदलेषु, मुक्ताफल द्युतिमुपैति नन्दबिंदुः ॥ ८ ॥ श्रास्तां तव स्तवन मस्तसमस्त दोषं, त्वत्संकथापि जगतां दुरिता निहंति ॥ दूरे सह