SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ " हरिजीत " વીતરાગ વાણી સરસ શીતળ અધિક ચંદન ખાવના, જાણી સદા ભાવે ભવી વાંચે. આ વૈરાગ્ય ભાવના; વૈરાગ્યવાસિત ચિત્ત કરવા નિત્ય ભાવે ભવીજના, વાંચા વિચારો ને સુધારા જીવન એથી આપણાં. जिनस्तुति त्रैलोक्यं युगपत्कराम्बुजलुठन् मुक्तावदालोकते । जंतूनां निजया गिरा परिणमद् यः सुक्तमाभाषते ॥ स श्रीमान् भगवान् विचित्रविधिभिर्देवासुरैरर्चितो । वीतत्रासविलासहासरभसः पायाज्जिनानां पतिः ॥ १ ॥ गुरुस्तुति वन्द्यन्तेऽप्रतिमप्रभावकबला विश्वोपकारवता | दुर्दान्तप्रतिवादिकुञ्जरघटासन्त्रासकण्ठीरवाः । वैराग्यामृत्तवर्षणप्रशमितप्रोद्दाममोहानलाः । सर्वत्रापि गुणादरव्यसनिनः श्रीधर्मसूरीश्वराः ॥
SR No.023313
Book TitleVairagya Bhavna
Original Sutra AuthorN/A
AuthorVijaybhaktisuri
PublisherVinodchandra Chandulal Shah
Publication Year1953
Total Pages384
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy