SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ . .. . . "CRIत." વીતરાગ વાણી સરસ શીતળ અધિક ચંદન બાવના, જાણુ સદા ભાવે ભવી વચ્ચે આ વાગ્ય ભાવના, વિરાગ્યવાસિત ચિત કરવા નિત્ય ભાવે ભવી જના, पांया विया ने, सुधा .०न मेथी स!. जिनस्तुति । त्रैलोक्यं युगपत्कराम्बुज़लुठ मुजावदालोकते । जमूनां निजमा गिरा परिणमद् या सूक्तमाभाषते ॥ स श्रीमान् भगवान् विचिदिवासुरैरर्चितो। वीतत्रासविलासहासरभसः पायाजिनानां पतिः ॥ १॥ ANVR . 1 .. T गुरुस्तुति । वन्यन्ते प्रतिमप्रमावकबला विश्वोपकारव्रता । दुर्दान्ततिवादिकुञ्जरघटासन्त्रासकण्ठीरवाः । वैराश्यामृतवर्षणप्रशमितप्रोदाममोहानला।। सर्वत्रापि गुणादरव्यसनिनः श्रीधर्मसूरीश्वराः ॥
SR No.023294
Book TitleVairagya Bhavna
Original Sutra AuthorN/A
AuthorBhaktivijay
PublisherJain Dharm Praksarak Sabha
Publication Year1927
Total Pages212
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy