SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 64 kālao kevac-ciram hoi?" "Goyana, jaha (nnenan) anto-muhuttan), ukko (senan) sāgarovanssahassam sairegam." ------ [II:] "apajjatta-eg'indie nam, bhante, (apajjatta-eg'-indie tti) kālao kevac-ciram hoi?" "Goyama, jahanneṇam anto-mu (huttan), ukkosena vi antomuhuttam." (evam apajjatta-be-indie, -te-indie, -caur'-indie) jāva pañc'-indiyaapajjattae. [III:] "pajjattaga-eg'-indie nam, bhante, (pajjattaga-eg'-indie tti) kālao kevac-ciram hoi?" "Goyamā, jahanneṇam anto-muhuttam, ukkosenam samkhijjāim vāsa-sahassain." evay [pajjatta-] be-indie vi. navaran sankhejjāin vāsāiņ. "[pajjatta-] te-indie nam, bhante, (pajjatta-te-indie tti kālao kevac-ciram hoi?" "Goyama, jahanne= pan anto-muhuttag, ukkosenan) sankhejjā rā'indiyā." [pajjatta-] caur"-indie pan, sankhejjā māsā, pajjatta-pañc-indie, sāgarovana-saya-puhattan siregan. ------ THIRD KALA MOTIF APPA-BAHU THE CANONICAL NIKSEPA [I:] "eg'-indiyassa nam, bhante, kevaiyam kalam antaram hoi?" "Goyama, jahanneṇam anto-muhuttam, ukkoseṇan do sāgarovana-sahassain sankhejja-väsa-m-abbhahiyain." indiyassa nam (bhante) antaram kālao kevac-ciram hoi?" "Goyama, jahannenam antomuhuttam, ukkosenam vanassai-kālo." evam te-indiyassa, caur-indiyassa, pañcêndiyassa. [II] apajjat taganam evam ceva. [III:] pajjattagana vi evam ceva. | 224 | ------ ➖➖➖➖➖ [I] "eesi nam, bhante, eg'-indi (ya)-be-in (diya)-te-in (diya)-cau(r'-indiya)-pañc'indiyāṇam kayare 2 (kayare)hinto appā vā bahuyā vā tullā vā vises'-āhiyā vā?" "Goyama, savva-tthovā pañcêndiyā, caur'-indiyā vises'-āhiyā, te-indiyā vises'-āhiya, be-indiyā vises'-āhiya, eg'-indiya ananta-guņā. [II:] evam apajjat tagānam: savva-tthovā pañcêndiyā apajjattaga, caur'-indiyā apajjattagā vises'-āhiyā, te-indiya apajjat tagā vises'-āhiyā, be-indiyā apajjattagā vises'-āhiyā, eg'-indiyā apajjattagā ananta-guņā, sa-indiya apa (jjat tagā) vi (ses'-āhiyā). [III:] savva-tthovā caur'-indiyā pajjattaga, pañcêndiya pajjattagā vises'-āhiyā, be-indiya-pajjattagā vises'-āhiyā, teindiya-pajjattagā vises'-āhiyā, eg'-indiya-pajjattagā ananta-guņā, sa-indiyā pajjattagā vises'-āhiyā." [IV] "eesi nam, bhante, sa-indiyānam pajjat taga-apajjattagānam kayare 2 (kayare) hinto (appā vā bahuyā vā tullā vā vises'-āhiyā vā)?" "Goyama, savvatthova sa-indiya apajjattagā, sa-indiyā pajjattagā sankhejja-gunā." eva ey-indiyā vi. "eesi nam, bhante, be-indiyanam pajjat tapajjat tagaṇam kayare 2 (kayare) hinto appā vā bahuyā vā tulla va vises'-ahiyā vā?" "Goyama, savva-tthovā be-indiyā pajjattagā, apajjattaga asamkhejja-guna." evan têndiya-caur' -indiya-pañcêndiyā vi. [V:] "eesi nam, bhante, eg'-indiyānam be-indi (yanam) te-indi (yanam) caur'-indi (yāṇam) pañcêndiyāṇam pajjat tagānam apajjat tagānam ya kayare 2 (kayarehinto appā vā bahuyā vā tulla vā vises'-āhiyā vā)?" "Goyama, savva-tthovā caur'-indiyā pajjattagā, pañcêndiyā pajjattagā vises'-āhiya, be-indiya pajjattagā vises'-ahiya, te-indiya pajjattagā vises'ähiyā, pallcendiya apajjattaga asarkhejja-guņā, caur-indiya apajjatta vises'-hiya, teindiya-apajjattā vises'-āhiyā, be-indiya apajjattā vises'-āhiyā, eg'-indiya-apajjattā ➖➖➖➖➖➖ ➖➖➖➖➖➖ "be ------
SR No.023256
Book TitleCanonical Niksepa
Original Sutra AuthorN/A
AuthorBansidhar Bhatt
PublisherBharatiya Vidya Prakashan
Publication Year1978
Total Pages192
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy