SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 134 THE CANONICAL NIKSEPA "eesi ņam, bhante, PARAMÂŅU-POGGALĀŅAM, SAMKHEJJA-PAESIYĀŅAM ASAMKHEJJA-PAEŞIYĀŅAM ANANTA-PAESIYĀŅAM ya KHANDHĀŅAM, davv'-aţthayāe paes-aţthayāe davv'-attha-paes!-attha= yae kayare 2 (kayarehinto) (appă vă bahuyā vā tullā vā) jāva vises'-āhiyā vā?" "Goyamā, davvo-atthayāe: 7 savva-tthovā AŅANTA-PAESIYA KHANDHĀ davv-aţghayāe. - PARAMĀŅUPOGGALĀ davv'-atthayāe añanta-guņā. - SAMKHEJJA-PAESIYA KHANDHĀ davv-aţthayāe sam= khejja-gunā. - ASAMKHEJJA-PAESIYA KHANDHĀ davv'-atthayāe asamkhejja-guņā. paes'-atthayāe: savva-tthovā AŅANTA-PAESIYA KHANDHĀ paes'-aţthayāe. - PARAMANU-POGGALĀ a-paes'-atthayāe ananta-guņā. - SAMKHEJJA-PAESIYA KHANDHĀ paes'-aţthayāe samkhejja-guna. - ASAMKHEJJA-PAESIYĀ KHANDHĀ paes'-atthayāe asamkhejja-gunā. davv'-attha-paes'-atthayāe: savva-tthovā AŅANTA-PAESIYA KHANDHĀ davv'-atthayāe, tec eva paes'-atthayae ananta-guna. - PARAMANU-POGGALĀ davv'-atthayāe, a-paes'-atthayae [Prajñāpanā: davv'-attha-apaes'-atthayāe) ananta-gunā. - SAMKHEJJA-PAESIYA KHANDHĀ davv-aţthayāe samkhejja-gunā, te c'eva paes'-atthayäe samkhejja-guņā. - ASAMKHEJJAPAESIYA KHANDHĀ davv-aţthayāe asamkhejja-gunā, te c'eva paes'-aţthayāe asamkhejja guna." PARALLELS: Prajñāpanā 3.26.213 (S.II, pp. 335-36). PATTERN OF COMBINATION: There are four catch-words:PARAMÂNU-POGGALĀ (1) SAMKHEJJA-PAESIYA KHANDHĀ (11) ASAMKHEJJA-PAESIYĀ KHANDHĀ (III) AŅANTA-PAESIYĀ KHANDHĀ (IV) and three determinants: (1) davv' atthayāe paes' atthayāe a-paes' atthayae and four predications: savva-tthovā ananta-gunā samkhejja-gunā asamkhejja-gunā
SR No.023256
Book TitleCanonical Niksepa
Original Sutra AuthorN/A
AuthorBansidhar Bhatt
PublisherBharatiya Vidya Prakashan
Publication Year1978
Total Pages192
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy