SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ NO.68$15. NANDI 17 etc. (introduction) and NANDI 18 (nikṣepa proper). - REFERENCES: PTS pp.31, 34-35; AgS pp.99b, 107b-108a; S.II, pp. 1066, 1067. "se kim tam MANA-PAJ JAVA-NĀNAM?" MANA-PAJJAVA-NĀŅAM samuppajjai. tam jaha: UJJU-MAI ya VIULA-MAI ya. ENTRIES tan MANA-PAJJAVA-NANAM 7 sanasao cauvvihan pannattan, tan jahā: davvao khittao kālo3 bhāvao1. "...(37 lines in the Suttagame edition) nanus sānan 171 tam MANA-PAJJAVA-NANAM 7 ca duviham uppajjai, - 81 ... tattha davvao nam UJJU-MAI: aṇante aṇanta-paesie khande jāņai pāsai, te c' eva VIULAMAI: abbhahiyatarae viulatarãe visuddhatarae vi-timiratarae jāņai pāsai. khittao nam WUJU-MAI: jahanneṇan angulassa asankhejjaya-bhāgan, ukkosenan ahe jāva inīse rayanappable pudhavle uvarima-hetthille khuddaga-payare, uddhan java joiyassa uvarina-tale, tiriyam jāva anto-manussa-khitte addhāijjesu dīva-samuddesu pannarasasu kamma-bhumisu tīsae akamma-bhūmisu chappannae antara-dīvagesu sanni-pañcêndiyānam pajjattayāṇam manogae bhāve jäņai pāsai, tam c' eva VIULA-MAI: aḍdhāijjehim angulehim abbhahiyataram viulataram visuddhataram vi-timirataragam khettam jāņai pāsai. kālao nam UJJU-MAI: jahanneṇan paliovanassa asankhijjai-bhagan, ukkoseņa vi paliovanassa asankhijjai-bhigan alyan anagayan vä kälan jāņai pāsai, tan c' eva VIULA-MAI: abbhahiyatarāgan viulataragan visuddhataragan vi-tinirataragan jāņai pāsai, bhāvao nam UJU-MAI: anante bhave jäņai pāsai, savva-bhāvāṇaṇ aṇanta-bhāgam jāṇai pāsai, tap c eva VIULA-MAT: abbhahiyataragan viulataragan visuddhataragan vi-timiratarāgan jāņai pāsai." PARALLELS: Nos. 35$10, 6614. Acara 2.15. 1015; S.I, p.93. Prajñāpanā 1.59, S.II, p.284; 17.3.503, S. II, pp.444-45. Jitakalpa Bhā.74-85. Avasyaka Ni.76 (Haribhadra p.49). Avasyaka Niryukti Cümi pp.71-72. Tattvärtha 1.24-26, 29. Višeṣāvasyaka Bha.806-17 (Jinabhadra pp. 153-55); "svopajña" on 810 (Jinabhadra p.153). ANALYSIS: "tam" in and above the programme stands for MANA-PAJJAVA-NĀNAM. The catchWord MANA-PAJJAVA-NANAM in the programme is replaced by UJJU-MAI and VIULA-MAÏ in the execution (details also in the Notes). UJJU-MAI and VIULA-MAI (the two varieties of MANA-PAJJAVA-NĀṆAM) do not follow the tendency (p.46 above) to form compounds with -NĀNA as final member (compare the catch-word SAMMA-SUYAM of No.71 18). NOTES: For mana-pajjava-nāņa etc. see LEUMANN, Übersicht pp.41 ff. For ujju-mai/viulamai refer to Nandi Cūrṇi (p.15: "ujju-matī sāmanna-ggāhiņi tti vipula-mati bahuvisesa-ggahiņi tti...") and Haribhadra's commentary, PTS p.34; Abhayadeva on Bhagavatī 8.2.323 (AgS p.359b); Višeṣāvaŝyaka Bhā.780 and 3595 (Jinabhadra pp.149 and 712 respectively). vi-timirataraga: timirataraga from Skt. timira, negated by prefix vi- (cf. Abhayadeva on Bhagavati 8.2.323, ĀgS pp. 359-360: "atisayena vigatandhakārā iva ye te
SR No.023256
Book TitleCanonical Niksepa
Original Sutra AuthorN/A
AuthorBansidhar Bhatt
PublisherBharatiya Vidya Prakashan
Publication Year1978
Total Pages192
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy