SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [ ४ ] पाण्डवचरित्रमहाकाव्यगतविशेषनाम्नाम्समानवाचीशब्दानाम् क्रमः ॥ १. कृष्णः २. जनार्दनः ३. विष्णुः ४. गोविन्दः ५. नन्दनन्दनः ६. केशवः ७. हरि ८. गोपालतिलकः ९. सिन्धुरघातकः १०. श्रीपति ११. हृषीकेशः १२. कंसान्तकः १३. कैटभार १४. मञ्जुकेशि १५. कैटभद्विष् १६. पुण्डरीकाक्षः १७. मुरजित्केतु १८. शकुन्तेन्द्रः १९. दामोदरः २०. मुरद्विषः २१. रामानुजः २२. मुरारि २३. नरसिंहः २४. शान्ि २५. केशवः २६. अधोक्षजः २७. वासुदेवः १. नकुलः २. माद्रेयः १. सहदेवः २. माद्रेयः १. भीष्मपितामहः २. गाङ्गेयः ३. शान्तनवः ४. भागीरथीतनूजः ५. ६. १. गंगा सूनु गांगायनमुनि युधिष्ठिरः २. तपः सूनुः ३. धर्म ४. तपस्तनयः ५. धर्मपुत्रः ६. धर्मजः 'सूनु ७. अजातारि ८. धर्मनन्दनः ९. धर्मजन्मनः १. भीम २. भीमसेनः ३. वृकोदरः ४. मारुति ५. मरुत्सुतः ६. गदापाणि ७. किर्मीरवैरि ८. कीचकवैरि १. कुन्ती २. पृथा ३. यादवेश्वरनन्दिनी १. कर्णः २. राधेयः १. बलदेवः २. रामः ३. रोहिणीतनयः ४. बल: ५. नृसिंहः ६. ७. मुशलीन् ८. लागंलक्ष्मणः ९. हलि सीरपाणि १. अर्जुनः २. धनंजयः ३. विजयः ४. किरीटिन् ५. सितवाजिनः ६. फाल्गुनः ७. पार्थः ८. बीभत्सु
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy