SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ ७२० ] [ पाण्डवचरित्रमहाकाव्यम् । प्रशस्तिः ॥ प्रशस्तिः ॥ श्रीकोटिकाख्यगणभूमिरुहस्य शाखा, या मध्यमेति विदिता विटपोपमाऽस्याः । श्रीप्रश्नवाहनकुले सुमनोऽभिरामः ख्यातोऽस्ति गुच्छ इव हर्षपुरीयगच्छः ॥१॥ तत्राजनि श्रुतसुधाम्बुधिरिन्दुरोचिः - स्पर्धिष्णुकीर्तिविभवोऽभयदेवसूरिः । 5 शान्तात्मनोऽप्यहह ! निःस्पृहचेतसोऽपि यस्य क्रियाऽखिलजगज्जयिनी बभूव ॥२॥ बद्धक्रीड इवावतीर्य परमज्योतिर्विवर्तः क्षितौ, तत्पट्टाम्बरचन्द्रमाः समजनि श्रीहेमसूरिः प्रभुः । चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ, विश्वेषामपि लेभिरे तनुभृतामायूंषि वृद्धिं पुनः ||३|| तस्य॒ पदे मदनादि-द्वेषिजयी विजयसिंहसूरिरभूत् । यद्वपुषि स्पर्धाऽभूत् लावण्यामृत-शमामृतयोः ॥४॥ 10 श्रीचन्द्रसूरिरभवत्, तदीयपदभूषणं गुणैकनिधिः । विद्यायाश्च मदस्य च, येन वितेने चिरवियोग: ॥५॥ धर्म-ज्ञान-विवेक-संयम- तप: संकेतकेलीगृहं, स श्रीमान् मुनिचन्द्रसूरिरभवत् तत्पट्टभूषामणिः । ब्रूमस्तत्करपुष्करस्य महिमां किं नाम यत्सौरभै15 गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥६॥ श्रीदेवभद्रसूरि-र्बभूव तच्चरणकमलरोलम्बः । येन कलैः कीर्तिरवै-रभितो मुखरीकृतं भुवनम् ॥७॥ मुनिचन्द्रसूरिपट्टे, श्रीदेवानन्दसूरयोऽभूवन् । स्तोत्राय यद्गुणानां ध्रुवं न वेधा अपि सुमेधाः ॥८॥ 20 तेषां कल्पतरु-त्रिविष्टपगवी - चिन्ताश्म - वैहासिका - दादेशात् कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किम-प्येतत्तद्विबुधादिशिष्यहृदयोल्लासार्थमग्रथ्यत ॥९॥ श्रीयशोभद्रसूरीणां, तथाऽत्र व्यापृता दृशः । यथैतदगमत् सर्वं, विद्वल्लोकावलोक्यताम् ॥१०॥ ज्ञानैकमयमूर्तीना-मास्मिन्नवरसान्विते । 25 श्रीनरचन्द्रसूरीणां, प्रज्ञया कंतकायितम् ॥११॥ प्रीत्याऽवलोकनेनैव, कर्णक्रोडनवातिथेः । कर्तुमातिथ्यमर्हन्ति, ग्रन्थस्यास्य मनीषिणः ॥१२॥ ॥ इति प्रशस्तिः ॥ १. 'पमेऽस्याः' प्रत्यन्तरे । २. 'पुषः ' प्रत्य० । ३. वैहासिक::- हास्यकारकः । ४. 'च प्रकाशितम् ' प्रत्यन्तरे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy