SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ [६८५ सप्तदशः सर्गः । प्रभुकथितः द्वारकाक्षयादि वृत्तान्तः ॥] [६८५ नत्वा नाथं निषेदुष्यामेतस्यां देवकी तदा । अप्राक्षीदाययुर्ये ह्यः प्रभो ! मद्धाम्नि साधवः ॥१९७।। अन्योऽन्यमतिसारूप्यादभेदभ्रमकारिणः । मम प्रीतिकराः के ते? कथं च सदृशा हरेः ? ॥१९८।। युग्मम् । आख्याति स्म ततः स्वामी पुरे भद्रेऽस्ति भद्रिले । सुलसाऽनलसा धर्मे नागस्य श्रेष्ठिनः प्रिया ॥१९९॥ तस्यै प्रददिरे भक्तितोषिणा नैगमैषिणा । कृष्णाग्रजाः षडप्येते पुत्रास्त्वत्कुक्षिकौस्तुभाः ॥२००। तस्या मृतान्यपत्यानि तेनार्ण्यन्त पुनस्तव । गत्वा तत्र मयाऽप्येते दीक्षिता मोक्षगामिनः ॥२०१॥ अतोऽमी सदृशा विष्णोस्त्वदृशोरमृताञ्जनम् । आनन्दकन्दलीहेतुरीदृशं ह्यौरसं महः ।।२०२॥ श्रुत्वेति देवकी स्नेहलहरीप्रस्रुतस्तनी । ववन्दे सह कृष्णाद्यैस्तान्प्रीतिपुलकाङ्कितैः ॥२०३॥ स्वामिनाऽथ विसृष्टायां देशनायां जनार्दनः । कुन्ती पितृष्वसारं स्वां मुदितः स्वगृहेऽनयत् ॥२०४॥ परेद्यवि समं कुन्त्या पुनरासेदिवान्सदः । स्वां लक्ष्मी वीक्ष्य तादृक्षामन्वयुङ्क्त प्रभुं हरिः ॥२०५।। अस्याः स्फीतश्रियः पुर्याः क्षयो भावी किमन्यतः ? । ममापि मृत्युरन्यस्मात्कि स्वामिन्निति कथ्यताम् ॥२०६॥ आमेति प्रभुणा प्रोक्ते कस्मादिति जगौ हरिः । अथाचख्यौ जिनः पुर्यां मुनेीपायनात् क्षयः ॥२०७॥ अस्माज्जराकुमाराच्च स्निग्धाद्वन्धोर्वधस्तव । यदुवंशक्षये विद्धि मद्यमाद्यं च(हि) कारणम् ॥२०८॥ इत्याकर्ण्य विभोर्वाचमाचान्तहृदयो भिया ।। सर्वपर्षज्जनो जज्ञे वैमनस्यमलीमसः ॥२०९।। १. 'भदिले' प्रत्यन्तरे । २. व्याप्तचित्तः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy