________________
[६४१
पञ्चदशः सर्गः । गाङ्गेय मुनिकृताऽन्तिमाराधना ॥]
साधवो बान्धवाः सर्वे धर्मः स्वामी गुरुः पिता । नात्मीयं मे परं किञ्चित्कर्मबन्धनिबन्धनम् ॥१०६॥ सद्भ्योऽथ भूतभाविभ्यस्तरण्डेभ्यो भवार्णवे । शाश्वतेभ्यश्च मे शश्वदर्हद्भ्योऽस्तु नमो नमः ॥१०७॥ कर्मकक्षेक्षणाद्येषां ध्यानेन दहनायितम् । तेभ्यो भवतु सिद्धेभ्यस्त्रिविधेन नमो नमः ॥१०८॥ पञ्चधाऽऽचारधारिभ्यो भानुभ्यः शासनेऽर्हताम् । कृतभव्याब्जबोधेभ्य आचार्येभ्यो नमो नमः ॥१०९॥ एत्यान्तेवासिनो नित्यं येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्यस्तेभ्यो मेऽस्तु नमो नमः ॥११०॥ असहायसहायेभ्यः साधुभ्योऽस्तु नमो नमः । चारित्रयानपात्रे ये दधते कर्णधारताम् ॥१११॥ बाह्याभ्यन्तरमुपधिं धर्मस्यानुपकारकम् । सावद्ययोगविरतस्त्रिविधं व्युत्सृजाम्यहम् ॥११२॥ चतुःप्रकारमाहारं प्रत्याख्यामि समाधिना । चरमोच्छासवेलायां तनूमेतां त्यजाम्यहम् [मि च] ॥११३॥ एवमाराधनां कृत्वा मुनिः शान्तनवस्तदा । स्वगुरून्क्षमयामास साधून्साध्वीश्च तत्परः ॥११४।। पाण्डवा निष्पतद्वाष्पमुच्छ्रायविनयादथ । निपत्य पादयोर्भीष्मं मुनिराजं व्यजिज्ञपन् ॥११५।। तात ! त्वया वयं बालरसाला इव लालिताः । वृद्धिमेतावतीमन्यदुर्लभामलभामहि ॥११६॥ कृत्वा द्रोणमविद्राणगरिमाणं गुरुं पुरा । कलाकलापमखिलं त्वयैवाध्यापिता वयम् ॥११७॥ शश्वत्ते पुनरस्माभिर्व्यलीकान्येव तेनिरे । अयं तु रणसंरम्भो व्यलीकस्यापि चूलिका ॥११८॥
१. अविनश्वरगौरवम् । २. अप्रियाणि ।