________________
[५८९
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
बंहीयो यदभूदंहस्तस्यास्माभिर्बलादपि । अद्य प्राणप्रहारेण प्रायश्चित्तं विधास्यते ॥८८७॥ युग्मम् । तन्निर्गत्याम्भसो भूत्वा शौण्डीरश्चेद्विपद्यसे । तदात्मभुजयोर्लज्जां कुलस्य च विलुम्पसि ॥८८८।। निर्यास्यसि न चेत्तर्हि संहितः सव्यसाचिना । क्षणादाग्नेयबाणोऽसौ शोषयिष्यत्यदः सरः ॥८८९॥ अथैको निखिलै स्मद्योद्धृभिर्योद्धमीशिषे । तद्येन रोचते तुभ्यं तेन युद्धं विधीयताम् ॥८९०॥ एकस्मिन्नप्यहो तस्मिञ्जितेऽधिप्रधनं त्वया । जिता एव वयं सर्वे भुञ्जीथाः पृथिवीमिमाम् ॥८९१॥ श्रुत्वेति श्रवणक्रोडविषवृष्टिसहोदराम् । भारती तपसः सूनोरमर्षक्वथिताशयः ॥८९२॥ गदायुद्धं विनिर्णीय समं पवनजन्मना । कौरवो निरगान्नीरादभ्रादिव दिवाकरः ॥८९३।। युग्मम् । ततः परिसरं मत्तमातङ्गेन्द्रमिवारिकाः । पाण्डवेयास्तमावृत्य रणक्षेत्रमुपानयन् ॥८९४॥ भीम-कौरव्ययोस्तत्र चरणायुधयोरिव । धर्मजाद्या दधुर्योद्धकामयोः पारिषद्यताम् ॥८९५॥ इन्द्रनीलामलं व्योम व्याप्तं गीर्वाणखेचरैः । भाति स्म भूमिलल्लोकप्रतिबिम्बैरिवाङ्कितम् ॥८९६॥ द्वैमातुरीयसैन्यस्य यादवीयबलस्य च । द्राग् दिदृक्षारसाक्षिप्ताः सङ्गच्छन्ते स्म सैनिकाः ॥८९७॥ गदायुद्धरहस्यैकभाष्यकारभुजोर्जितः ।। बलभद्रोऽपि तत्रागाद्विलोकनकुतूहली ॥८९८॥ रणरङ्गाङ्गणे लोकैः परितः परिवेष्टितौ । अङ्ककाराविवास्थातां गान्धारेय-वृकोदरौ ॥८९९॥
25
१. पापम् । २. युद्धे । ३. कुर्कुटयोः । ४. अङ्क शब्दोऽत्रापराधार्थः ।