SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ [५७३ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] सम्मुखीनौ तदाऽन्योऽन्यं धन्विनौ तौ रुषाऽरुणौ । वासरादौ तुषारांशुभास्कराविव रेजतुः ॥६७८॥ किङ्किणीजालवाचालौ विलोलध्वजपल्लवौ । आह्वासातामिवान्योऽन्यं रथावपि तयोस्तदा ॥६७९॥ तावुभावनुरूपारिलाभलम्भितसम्मदौ । अभूतामुच्चरोमाञ्चत्रुटत्कञ्चुकबन्धनौ ॥६८०॥ सम्परायरसोद्रेकादुल्लसन्मौलिकुन्तलः । राधेयोऽथाभ्यधात्क्रोधपाटलाक्षः किरीटिनम् ॥६८१॥ : अर्जुन ! द्रुतमेोहि मा स्म मन्थरतां गमः । ओजस्वी खलु वीराणां कवीनां च पदक्रमः ॥६८२॥ प्रवीरानपरान्नित्यं निघ्नतां ते पतत्त्रिणाम् । अभ्यासोऽभूदियत्कालं तत्फलैस्त्वद्य भाविता ॥६८३॥ त्वामहत्वा जगत्येकवीरंमन्यमनारतम् । कषितानेकवीरोऽपि न प्रीयेऽहं निजौजसा ॥६८४॥ निर्दग्धनिखिलक्षोणीरुहपक्षोऽपि लक्षशः । को नाम दहनो हन्त महीधरमनिर्दहन् ॥६८५॥ तदस्ति तव चेत्किञ्चिदूर्जितं भुजदण्डयोः । तत्कुण्डलय कोदण्डं नन्वेष न भविष्यसि ॥६८६।। भारद्वाजं गुरुं किन्तु मा स्म तं हन्त लज्जय । न्यासीचक्रे मुदा येन कार्मुकोपनिषत्त्वयि ॥६८७॥ भग्नोर्वीशद्रुमौघस्य वीरकुञ्जरमानिनः । शौण्डीर्यदन्तभङ्गाय भवतोऽद्यास्मि भूमिभृत् ॥६८८॥ मत्प्रतापयुगान्तार्कस्त्वबाहुमहिमार्णवम् । निपीयाद्य कुलं पाण्डोविश्वं निर्दग्धुमीहते ॥६८९॥ महीतलमिदं पाण्डुसुतानुत्पाट्य कण्टकान् । अद्य कौरवकीर्तीनां सुसञ्चारं करोम्यहम् ॥६९०॥ इत्यहङ्कारझङ्कारिगिरमगावनीश्वरम् । सौष्ठवोत्तिष्ठदुद्दामरोमाञ्चोऽवोचदर्जुनः ॥६९१॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy