________________
त्रयोदशः सर्गः । युद्धवर्णनम् ॥]
योऽहमुद्धर्तुमिच्छामि काश्यपीं लेष्टुलीलया । तक्षकस्य जिघृक्षामि क्षणाद्योऽहं फणामणिम् ॥५४८॥ केलिकन्दुकतां यान्ति यस्य मे दिग्गजा अपि । यस्य मे पांसुदेशीयं वासवीयं तदायुधम् ॥५४९॥ तस्य मे विश्वविश्वैकमाहात्म्यपरिमोषिणः ।
[ ५६३
वितीर्णजनवित्रासेऽप्यस्त्रेऽस्मिन् गणनैव का ? ||५५०॥ पञ्चभिः कुलकम् ।
इत्याद्युदीरयन्नेव शेषानुत्सृज्य सैनिकान् । तेनास्त्रेण बकारातिरावरीतुं प्रचक्रमे ॥५५१ ॥ तूर्णमेवाथ धावित्वा तार्क्ष्यध्वज - कपिध्वजौ अवातीतरतां भीममाकृष्य प्रसभं रथात् ॥५५२॥ आयुधानि च सर्वाणि मोचयाञ्चक्रतुर्बलात् । प्रमोदमखिलं सैन्यं ग्राहयामासतुः पुनः ॥५५३॥ जगत्यस्खलितः कालप्रताप इव मूर्तिमान् । तदस्त्रं सैनिकातङ्कैः साकं प्रशममागमत् ॥५५४॥ द्रोणपुत्रस्तु कोपेन दिदीपे नितरां तदा । प्रज्वलन्तितरां वैरिहतारम्भा हि दोर्भृतः ॥ ५५५॥ नेत्राभ्यां रोषताम्राभ्यां दत्तनासीरवैभवम् । सस्मयोऽथास्मरद् द्रौणिरस्त्रं कार्शानवं नवम् ॥५५६॥ भान्ति स्म ककुभो वह्निज्वालापिञ्जरितास्ततः । दिग्दन्तावलसिन्दूररजोभिरिव रूषिताः ॥५५७॥ प्रज्वलज्ज्वलनाः काममश्वेभटकङ्कटाः । निरीक्षांचक्रिरे चञ्चत्काञ्चनैरिव निर्मिताः ॥५५८॥ दीप्तसप्तार्चिषः स्तम्बेरमाः शुशुभिरेतराम् । ज्वलद्दावनलालीढाः सर्वतः पर्वता इव ॥ ५५९ ॥ लग्नोऽप्यग्निः सदा लोले हयौघे हैमवर्मणि । चिरेण विविदे दाहादुच्चकैरुच्छलत्यपि ॥५६०॥
१. (कृशानो: इदं =) आग्नेयम् ।
5
10
15
20
25