SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । भीष्मवृत्तान्तः ॥ ] किं चाकृत्यकरैरेभिः पुत्रैरिव पतत्त्रिभिः । धत्ते पार्थः स्वनामाङ्कैस्त्रपावामनमाननम् ॥२३४॥ ततः प्रसीद सीदन्तं धिनु तात ! धनंजयम् । अनुज्ञामधुना देहि शल्योद्धारविधौ मम ॥ २३५॥ अथ धर्मात्मजं भीष्मः सप्रसादमभाषत । नैतानि वत्स ! शल्यानि व्यथयन्ति मनागपि ॥२३६॥ अरुंतुदानि मे सन्ति भावशल्यानि यानि तु । सुखमेवोद्धरिष्यन्ति तान्येते गुरवोऽधुना ॥ २३७॥ देहमेवेदमात्मेति मतिर्येषां व्यवस्थिता । तेषामेव भवेद्देहेद्रव्यशल्यैरुपद्रवः ॥२३८॥ ममामूनि पुनर्वत्स ! भिन्दानानि बहिर्वपुः । दुष्कर्ममर्मनिर्भेदे भजन्ते संहकारिताम् ॥२३९॥ विलम्ब्याथ क्षणं भीष्मः पश्यतः कंसविद्विषः । श्लिष्यन्निव दृशाऽवादीत्पुरः कौरव - पाण्डवान् ॥२४०॥ मामप्यन्यमिवोदन्या वत्साः क्लमयतेऽधिकम् । ततः पानीयमानीय ममैतां हर्तुमर्हथ ॥२४१ ॥ इत्याकर्ण्य सकर्णास्ते स्वच्छं सुरभि शीतलम् । नीरमानाययामासुर्मूर्तं मन इवात्मनः ॥२४२॥ कृत्वा स्वर्णमये पात्रे पुरस्तैरुपढौकितम् । दूरान्निवार्य तद्वारि पुनरूचे पितामहः ॥२४३॥ यत्तिर्यग्भिरनुच्छिष्टमस्पृष्टं च रवेः करैः । मच्चेतस्तत्पयः पातुं वहति स्पृहयालुताम् ॥२४४॥ ततस्ते चिन्तयामासुरीदृगम्भोऽतिदुर्लभम् । यतस्तन्मानसाच्छोदप्रभृतिष्वप्यसम्भवि ॥ २४५ ॥ इति किङ्कार्यतामूढान्बाढमालोक्य तांस्तदा । भीष्मोऽक्षिपद् दृशं पार्थमुखे पीयूषवर्षिणीम् ॥ २४६॥ १. सहायताम् । २. पीडयति । ३. अच्छोदं-सरोविशेषः । [ ५३९ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy