SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ [३७ प्रथमः सर्गः । वरार्थे दूतस्य प्रेषणम् ॥] इति ज्येष्ठात्मजगिरा मामाहूय महीपतिः । आदिशत्सर्वदेशेषु यथा कोरक ! गम्यताम् ॥४४१॥ वरः कश्चिद्वरेण्यश्रीर्यस्तुभ्यमवभासते । उपागत्य तमस्माकं वेगेनैव निवेदय ॥४४२॥ भूपाल ! दुहितुस्तस्या रूपं चित्रपटे ततः । लेशेनालिख्य देशेषु क्रमाद्भ्राम्यन्निहागमम् ॥४४३॥ असौ रूपेण कन्दर्पदर्पहा पाण्डुभूपतिः । . मया दृष्टश्च हृष्टश्च जातोऽस्मीप्सितलाभतः ॥४४४॥ आर्य ! शौर्यपुरेशस्य सुता तत्पाण्डुभूभुजा । युज्यतामनुरूपेण द्विरेफेणेव मालती ॥४४५॥ किं च काञ्चनवर्णाऽस्याः कनिष्ठाऽस्ति सहोदरा । नाम्ना माद्रीति रूपेण यस्याः श्रीरेव सोदरा ॥४४६॥ विख्यातो दमघोषाख्यस्तां वृणीते स्म चेदिपः । ज्यायस्यां किंत्वनूढायामियं नोद्वाहमर्हति ॥४४७।। तदार्य ! सर्वकार्येषु तिष्ठते त्वयि निर्णयः । एते सुखिन्यौ कन्ये स्तामास्तामन्यद्विकल्पनम् ॥४४८॥ इत्थं तेनाथितो भीष्मस्तत्सर्वं प्रत्यपद्यत ।। स्वयं वाञ्छितमागच्छत्को निराकुरुते कृती ॥४४९॥ अथोत्पाद्य नवं रागं सा मृगाक्षी मनोभुवा । आलिख्यत पटात्तस्मात्पाण्डोश्चित्रपटे तदा ॥४५०॥ स मध्येमानसं कुन्तीमश्रान्तं धारयन्नपि । बहिरालोकयामास स्थाने स्थाने पुरःस्थिताम् ॥४५१॥ कदा कुन्तीमुखाम्भोजे मन्नेत्रभ्रमरद्वयी । पाता लावण्यकिञ्जल्कमित्यासीदुत्सुको नृपः ॥४५२॥ पृष्ट्वा सत्यवती शौर्यपुरे कोरकसंयुतम् ।। कार्यस्थैर्याय भीष्मः स्वं प्रेषयामास पूरुषम् ॥४५३॥ अथ शौर्यपुरे गत्वा समेतस्तेन कोरकः । कुन्तीविभूषितोत्सङ्गमपश्यद्यादवेश्वरम् ॥५४॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy