SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः । कृष्ण-कर्णयोः संवादः ॥ ] त्वया दुर्योधनो दुर्योधन इत्यभिधीयते । दम्भोलिनैव देवेन्द्रो देवेन्द्र इति गीयते ॥ ३२३॥ दधत्यासीदकर्णैव पुनर्वीराननी॒दृशः । बिभ्रती त्वां तु भूः कर्ण ! सेकर्णेयं द्विधाऽप्यभूत् ॥३२४॥ त्वय्येवौदार्यगाम्भीर्यशौर्यधैर्यादंयो गुणाः । वारिधाविव रत्नानि व्योमाङ्गण इव ग्रहाः ॥३२५॥ सन्त्येव वीराः किं त्वन्यद्धीर ! वीरव्रतं तव । गिरयो गुरवाः कामं मेरोस्तु गरिमाऽपरः ॥ ३२६॥ किं तु दुर्योधने दुष्टे दुनोति तव संश्रयः । माणिक्यस्येव जात्यस्य भूषणे रौतिनिर्मिते ॥३२७॥ मित्रं करोति को नाम क्रूरकर्माणमीदृशम् ? । वयस्यीयति विश्रम्भघातिनं को हि पन्नगम् ? ॥३२८॥ कामं कृतोपकारेऽपि विश्वस्यान्न जडात्मनि । किं न सायान्त्रिकं जातु निमज्जयति नीरधिः ? || ३२९ || पुमांसमनयक्रान्तं विजहत्यात्मजा अपि । राहुग्रस्तं विवस्वन्तं मुञ्चन्ति हि मरीचयः ॥ ३३०॥ अवश्यं निपतन्त्येव पतयालुषु संश्रिताः । पतत्येव तरुः कूलंकषाकूले निपातिनि ॥३३१॥ वर्द्धन्ते तु विवर्द्धिष्णुश्रिय(या)माश्रयतः श्रियः । लक्ष्मीर्वलक्षपक्षेन्दुमरीचीनामुदित्वरी ॥ ३३२ ॥ पावयत्यन्तरात्मानं प्रणयः पुण्यशालिभिः । तरङ्गयति सौरभ्यं कर्पूरद्रुमसङ्गमः ॥३३३॥ विक्रमोऽपि स्फुरत्युच्चैः पुरतः पुण्यतेजसः । भास्वतः पुरतः कामं दीप्यते दर्पणद्युतिः ॥३३४॥ सार्वजन्येन सौजन्यं कीर्तिमावहते पराम् । प्राच्येन मरुता मैत्री श्लाघनीया घनस्य यत् ॥३३५॥ [ ४७५ १. पक्षे बधिरा । २. पक्षे श्रवणयुक्ता । ३. पित्तलेन निर्मिते । ४. सांयन्त्रिको, प्रतौ० । ५. वलक्षपः शुक्लपक्षः । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy