SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६४] [ पाण्डवचरित्रमहाकाव्यम् । लोभस्य स्वरूपम् ॥ धर्मकल्पद्रुमस्यैते पल्लवाः क्षितिपश्रियः । पुष्पाणि वैरिविजयः फलानि सुखसम्पदः ॥१८१॥ तदा वैरिपराभूतियामिनी क्षयगामिनी । जायतेऽसौ यदा धर्मधर्मद्युतिरुदित्वरः ॥१८२॥ अन्तिके यस्य जागति धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरास्तस्य व्यसनदस्यवः ॥१८३॥ यस्य धर्मोऽस्ति सत्कर्मसंधिकृत्पारिपाश्विकः । स निर्वहणमभ्येति विरोधिवधनाटके ॥१८४॥ स च धर्मो न लुब्धानां सेाणामिव सौहृदम् । महान्सहानवस्थानविरोधो धर्मलोभयोः ॥१८५॥ नैव लोभपरीरम्भशालिनो धर्मसङ्गमः ।। कुतस्त्यः शौचसम्पर्कः सरभासुतसङ्गिनः ॥१८६॥ न्यायशैलपविर्लोभो लोभो धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुर्लोभो लोभः कीर्त्यब्जिनीविधुः ॥१८७॥ लोभेन भ्रश्यति न्यायादन्यायी धर्ममुज्झति । मुक्तधर्मा गतश्रीः स्यादश्रीकस्य न कीर्तयः ॥१८८॥ मुञ्चेन्महान्वृथा लोभमलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी धार्मिकं वृणुते जयः ॥१८९॥ राजस्तल्लोभमुन्मुच्य धर्ममालोच्य जित्वरम् । कीर्तिवल्लिसुधासेकं विवेकमवलम्ब्य च ॥१९०॥ आत्मजन्मानमेतस्मान्निवर्तय कदाग्रहात् । ग्रासीभूयं भजन्मृत्योस्त्रायस्व सकलं कुलम् ॥१९१॥ युग्मम् । शुद्धधीधृतराष्ट्रोऽथ जगाद विदुरं प्रति । त्वां विना वक्ति को नाम तथ्यवाक्पथ्यमीदृशम् ? ॥१९२॥ इयमापाततिक्ताऽपि गीस्तवाऽऽयतिसुन्दरा । मुखद्वेष्याऽपि किं नैव गुडूची सन्निपातभित् ? ॥१९३॥ 15 20 25 १. श्वान सङ्गिनः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy