________________
[३९७
नवमः सर्गः । दुर्योधनस्य हस्तिनापुरे आनयनम् ॥]
विषमैः शृङ्खलाबन्धैर्भग्नचङ्क्रमणः क्रमान् । पश्यन्निजानुजान्मार्गे सोऽन्तर्मन्युमयोऽभवत् ॥१८१॥ अथार्धपथ एवायमधः शाल्मलिभूरुहः । दुःशासनेन शनकैः समानीयोपवेशितः ॥१८२॥ कर्णोऽपि ज्ञातवृत्तान्तः स्कन्धावारनिवेशितः । एत्य तूर्णं तदभ्यर्णे सान्त्वयामास तं शनैः ॥१८३॥ यस्त्वं दुस्तरया देव ! चित्राङ्गदमहापदा । विमुक्तोऽसि तदस्माकं नास्ति न्यूनं हिं किञ्चन ॥१८४॥ धार्तराष्ट्रोऽप्यभाषिष्ट साक्षेपं शोकसङ्कलः । सूतात्मज तव क्षुण्णं जीवतो नास्ति किञ्चन ॥१८५॥ अलब्धपूर्वी न्यक्कारमहं त्वस्मि सुयोधनः । ततः प्राणैः किमेभिर्मे पराभवमलीमसैः ॥१८६॥ चित्राङ्गदेन बद्धोऽस्मि तदेकमपि दुःसहम् । यन्मोचनं तु पार्थेन सा हि तस्यापि चूलिका ॥१८७॥ प्रायोपवेशनं तस्मात् ममास्तु स्वस्ति वोऽधुना । . गत्वा कुरुत सर्वेऽपि सनाथं हस्तिनापुरम् ॥१८८॥ अथाभ्यधत्त राधेयः खेदं देव ! दधासि किम् ? । रणे हि बहुशः शूरा जीयन्ते च जयन्ति च ॥१८९॥ भूमिवासपणक्रीतं तव पार्थेन मोचनम् । पाण्डवेया यदेतेऽपि वसन्ति भवतः क्षितौ ॥१९०॥ भूमिवासाधमर्णा हि कुलीनाः कुलवेदिनः । राजन्याः शत्रुसंरुद्धं नेतारमुपकुर्वते ॥१९१॥ न बन्धो न च मोक्षोऽयं स्मरणीयस्त्वया प्रभो ! । विपदः स्मर्यमाणा हि कुर्युर्दुःखं पदे पदे ॥१९२॥ अथ कर्णे वदत्येवं सर्वे शिबिरपार्थिवाः ।। एतं सम्बोध्य चात्यन्तं पुरीं निन्युः सुयोधनम् ॥१९३॥
15
20
25
१. पराभूतं-नष्टमित्यर्थः । २. अनशनम् ।