SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 10 ३७४] [पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य सरसि मज्जनम् ॥ सत्यं सोऽपि जवाद्गत्वा बन्धूनां मिलितस्तदा । येनोन्मज्जनवार्ताऽऽसीन्न तस्यापि कथञ्चन ॥४५३॥ हाहा ! किमेतदारब्धं विधिनेति विचिन्तयन् । नरेन्द्रोऽथ समं कुन्त्या कृष्णान्तिकमुपागमत् ॥४५४॥ अजल्पन्नृपतिः कुन्ती किमेतन्मातरुत्थितम् ? । अकस्मादेव येनामी निर्ममज्जुर्ममानुजाः ॥४५५॥ शक्तास्तरीतुमेते हि बाहुभ्यामपि सागरम् । क्रूराणां सम्भवो जातु नास्मिन्नम्भसि यादसाम् ॥४५६।। मन्ये मन्युमता योद्धं रुद्धाः केनापि वैरिणा । तं निगृह्य प्रसह्याशु गत्वाऽहं मोचयाम्यमून् ॥४५७।। किन्तु त्वां त्वद्वधूं चैतां नो शून्ये मोक्तुमुत्सहे । तत् किंकर्तव्यतामूढः सङ्कटे पतितोऽस्म्यहम् ॥४५८॥ अथाऽऽह जननी वत्स ! गच्छ बन्धून् विमोचय । आवयोः सन्निधौ पञ्च तिष्ठन्ति परमेष्ठिनः ॥४५९॥ सिंहा इव श्रयन्तेऽमी यन्मन:कंदरोदरम् । विपद् द्विपघटास्तेषां विघटन्ते दिशो दिशि ॥४६०॥ तवापि हृदयान्मा स्म क्षणमप्यपयान्त्वमी । - उदर्कः कुरुवंशार्कश्चिरायोज्जृम्भतां शुभः ॥४६१॥ वेरस्तमनादर्वाक्पुनः सन्निधिमावयोः । सबन्धुरेत्य विजयी सनाथीकर्तुमर्हसि ॥४६२॥ नभो नभोमणिः स्वैरं यावदुद्द्योतयत्ययम् । प्राणेभ्यः प्रभविष्यावस्तावदेव त्वया विना ॥४६३॥ दक्षः शिक्षामिमां मातुः स प्रह्वो बह्वमन्यत ।। नैसर्गिकी हि महतां गुर्वादेशैकतानता ॥४६४॥ ततः पञ्चनमस्कारपुर:सरमसौ सरः । निर्विलम्बं प्रणम्याम्बां प्राविशद् धर्मनन्दनः ॥४६५॥ दत्तसादृशोरेव सोऽपि मातृकलत्रयोः । तडागान्तर्निमग्नानां चतुर्णां पञ्चमोऽभवत् ॥४६६॥ 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy