SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 10 ३५६] [पाण्डवचरित्रमहाकाव्यम् शबरार्जुनयोः संघादः ॥ ततः स्वच्छन्दमाच्छिन्दन् बाणरत्नमिदं मम । हन्त प्रत्युपकारार्थमित्थं प्रक्रमसे किमु ? ॥२२०॥ रिपुव्यापादनपणक्रीतं मित्रं भविष्यसि । इत्याशा मम दूरेऽस्तु प्रत्यर्थी प्रत्युताभवः ॥२२१॥ अमुना सञ्चरन्ते चेद्वर्त्मना त्वादृशा अपि । पथिकस्तत्पथि न्याय्ये को नाम भविता ? वद ॥२२२॥ अथासि त्वममुं दिव्यं पृषत्कमभिलाषुकः । त्वन्मैत्रीसुखसाकाक्षं तत् किं प्रार्थयसे न माम् ? ॥२२३॥ अर्थिनां प्रार्थनाभङ्गं विधातुं नास्मि शिक्षितः । पुण्यप्रागल्भ्यलभ्यो हि त्वादृशः प्रणयी जनः ॥२२४॥ यस्ते मुक्तापरापेक्षमिषोरेष हेठग्रहः । न ते स मामनिर्जित्य निर्वाहमवगाहते ॥२२५॥ इति व्याहृत्य विरतं तं बीभत्सुरभाषत । उदीरितमिदं सर्वमसत्यं सत्यवत्त्वया ॥२२६॥ स्वबाणग्रहणे केयमुपालम्भपरम्परा ? । लुम्पन्ति हन्त मर्यादां दुर्जनाः सुजनेष्वपि ॥२२७॥ दुर्जनः कालकूटश्च ज्ञातमेतौ सहोदरौ । अग्रजन्माऽनुजन्मा वा न विद्मः कतरोऽनयोः ॥२२८॥ मां चौरंकारमाक्रोशन्क्रूरचेता मुहुर्मुहुः । ' भवितासि कथं मित्रममित्रः प्रकटोऽसि यः ॥२२९॥ का नाम पामरेणास्तु सङ्गतिर्मतिशालिनः ? । तमस्काण्डेन चण्डांशोः सौहार्द हन्त कीदृशम् ? ॥२३०॥ कलयामि न कालुष्यं दुर्वाक्यैरिमकैस्तव । किमारवैः शृगालानामिभारिः क्षुभ्यति क्वचित् ॥२३१॥ एनमह्नाय गृह्णामि पश्यतस्ते निजं शरम् । अस्ति दोर्दण्डयोः शक्तिर्यस्यासौ मां निषेधतु ॥२३२॥ 20 25 १. शरम् । २. अन्यापेक्षारहितं यथा स्यात्तथा । ३. स्वयंग्रहः प्रत्यन्तरे । ४. इति ज्ञातं मया इत्यर्थः कर्तव्यः अन्यथा ज्ञातावेतौ इति पाठः स्यात् । ५. सिंहः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy