________________
5
10
15
20
25
३३२]
[ पाण्डवचरित्रमहाकाव्यम् । नगरजनानां हर्षः ॥
प्रियाप्रेम्णाऽतिरेकेण तेनासम्प्राप्तपूर्विणा । अनेशदाशु भीमस्य सर्वोऽपि समरश्रमः ॥६२७॥ अनवद्यैर्महावाद्यैः शङ्खाद्यैर्मेदुरीकृतः । तस्याथ दुन्दुभिध्वानः कर्णजाहमगाहत ॥६२८॥ ज्ञातप्रबन्धमायान्तमेकचक्रानरेश्वरम् । सोऽपश्यदन्वितं पौरैर्नानामङ्गल्यपाणिभिः ॥६२९॥ पार्थदत्तासनासीनस्तपःसूनुपदान्तिके । वेगादागत्य विनयी निषसाद वृकोदरः ||६३० ॥ अकृत्रिमत्रपारङ्गनीरङ्गी सुभगाकृतिः । श्वश्रूपार्श्वं समेयाय द्रुतं द्रुपदनन्दिनी ॥६३१॥ चक्रवर्त्येकचक्रायाः समेत्याथ युधिष्ठिरम् । वर्धयामासं माङ्गल्यैरङ्गे रोमाङ्कुरं वहन् ॥६३२॥ अहंप्रथमिकापूर्वं सर्वेऽपि नगरीजनाः । ज्यायसः पाण्डवेयस्य मङ्गलानि वितेनिरे ॥६३३॥ अस्मत्कुटुम्बजीवातो ! जीव त्वं जीवितेन नः । इत्याशास्य पुरीवृद्धा भ्रमयामासुरञ्चलम् ॥६३४॥ विहिताद्भुतशृङ्गाराः शृङ्गारास्त्रस्य सायकाः । तत्र नृत्यं स्त्रियः काश्चिद्व्यधुः कुलवधूचितम् ॥६३५॥ हल्लीसकप्रबन्धेन वीररत्नप्रसूरिति । अमन्दानन्दसंदोहाः कुन्तीं काश्चिज्जगुर्मुहुः ||६३६॥ नूतनोलूलकल्लोलैर्नि: सीमं भीमविक्रमम् । काश्चिद् बकवधाधानमनोहरमुदाहरन् ॥६३७॥ इत्थं मनसि काये वा न पौराणां ममुर्मुदः । प्रीत्यै शुभोदयोऽन्योऽपि किं पुनर्जीवितागमः ? ॥६३८|| बद्धाञ्जलिरथोवाच भूपतिस्तपसःसुतम् । एकाचक्राप्रजाप्राणसत्रिन् ! कल्याणमस्तु ते ॥ ६३९॥
१. कामदेवस्य ।