SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९४] 10 [पाण्डवचरित्रमहाकाव्यम् । पुरोचनस्य कुशलता ॥ अथ चेदार्य ! तेऽत्यन्तं सत्यव्रतविपर्ययात् ।। राज्योपभोगैर्लज्जेत चेतः केतकनिर्मलम् ॥१२९॥ सदाऽमुनाऽध्वना ये हि साधवः सञ्चरिष्णवः । स्यात्तेषां व्रतनिर्वाहे जाड्यमुड्डामरं परम् ॥१३०॥ ततोऽनुग्रहमाधाय संविधाय स्थिरं मनः । स्वस्थेन स्थेयमार्येण नगरे वारणावते ॥१३१।। आर्यस्य सानुजस्यापि स्वैरं तत्रापि तिष्ठतः । आत्मचेतोऽनुरूपाणामुपनेतास्मि सम्पदाम् ॥१३२॥ इति विज्ञापितं तुभ्यमधुना तेन बन्धुना । अन्वहं च नियुक्तोऽहमादेशाग्रेसरस्तव ॥१३३॥ इत्याख्याय स्थिते तस्मिंस्तूष्णीं कृष्णादयो मुदा । अर्थः समर्थ एवायमेतस्येत्यनुमेनिरे ॥१३४॥ अनुव्रजन्मनस्तेषां तदानीं धर्मनन्दनः । वचः प्रमाणमेवेदमित्युवाच पुरोचनम् ॥१३५॥ स चचाल सकृष्णोऽपि पुरोचनपुरोगमः ।। बन्धुभिः सममारूढवारणैर्वारणावतम् ॥१३६॥ तद्वास्तव्यः समस्तोऽपि जनः प्रीतितरङ्गितः । मङ्गल्योपायनस्तस्य सम्मुखीनः समागमत् ॥१३७॥ फुल्लवक्त्रारविन्देन गोविन्देन समं पुरम् । प्रविवेश विशामीशः स्व:पतिः स्वःपुरे यथा ॥१३८॥ स तत्र चित्रशालाभिर्विशालाभिरलंकृतम् । सौधमद्भुतमध्यास्त मध्यास्तविविधासनम् ॥१३९॥ उपचर्याशतैस्तैस्तैरजस्रं धर्मजन्मने । आत्मानं रोचयाञ्चक्रे चातुर्येण पुरोचनः ॥१४०॥ अतिस्तुतिपदं वस्तु समस्तं हस्तिनापुरात् । तेषां दुर्योधनो नित्यमुपदीकुरुते तदा ॥१४१॥ तथा पृथ्वीभुजा सर्वः सममाजग्मिवाञ्जनः । प्रसादितो यथा जातु न सस्मार निजं गृहम् ॥१४२॥ 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy