________________
5
10
15
20
२८० ]
[ पाण्डवचरित्रमहाकाव्यम् । द्रौपद्याश्चीवराकर्षणम् ॥ अथैकवाससोऽमुष्या मध्येसंसन्मतं न वः । बलादानयनं काऽपि नेयमप्यव्यवस्थितिः ॥९८३॥ एक एव पतिर्लोके योषितामुपगीयते । अनेकप्रेयसीयं तु बन्धक्येव न संशयः ॥ ९८४ ॥ तदेकवसनत्वं वा वस्त्रराहित्यमप्यथ । पर्षदानयनं वाऽपि नैतस्याः खल्वसाम्प्रतम् ॥९८५॥ इति कर्णोक्तिमाकर्ण्य क्रोधाध्माताशया अपि । दुर्योधनभिया सभ्यास्तूष्णीमेवाललम्बिरे ॥ ९८६ ॥ गान्धारेयोऽभ्यधात्क्रोधस्फुरदोष्ठपुटोऽनुजम् । जितैवेयं मया सभ्यैरजल्पद्भिर्निवेदिता ॥९८७॥ तत्सतीमानिनीमेनामुन्मोच्याग्रेतनाम्बरम् । परिधाप्य जरद्दण्डीखण्डं दासीषु निर्दिश ॥९८८॥ इति दुःशासनो दुष्टज्येष्ठबान्धवशासनात् । नितम्बादम्बरं पाण्डुस्नुषायाः स्वैरमाकृषत् ॥९८९॥ माऽमेति दीनजल्पाक्याः प्रक्षिपन्त्या मुखेऽङ्गुलीः | रुन्धत्यास्तत्करौ कामं पश्यन्त्याः पर्षदाननम् ॥९९०॥ दुष्टात्मनांशुके कृष्टे तेनास्या ददृशुर्जनाः । दैवतेनानुभावेन तादृगेवान्यदंशुकम् ॥ ९९९ ॥ युग्मम् । मनुष्यपांसनः क्षिप्रमाचकर्ष तदप्यसौ । भूयोऽप्याविरभूत्तादृक्तस्याः श्रोणितटेऽम्बरम् ॥९९२॥ इत्थमाकर्षतस्तस्य बभूव वसनोत्करः । क्लान्तश्चायमपीयाय दृष्टः स्मेराननैर्जनैः ॥९९३॥ अथ क्रोधोदयात्ताम्रचक्षुरुद्धर्षिजकुन्तलः । रोमाञ्चकवची स्वेदमेदुराङ्गः सवेपथुः ॥९९४॥
१. क्वापि प्रत्यन्तरपाठः । २ वावलम्बिरे इति प्रत्यन्तर । ३. रुद्धर्षिकुन्तल:इत्येकप्रतिपाठः साधुः ।
-