SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25. २६०] [ पाण्डवचरित्रमहाकाव्यम् । दमयन्ती-परिचयः ॥ ततः स विप्रः क्षुत्क्षामकुक्षिः क्षितिपमन्दिरात् । निर्गत्य भोजनाकाङ्क्षी दानशालां जगाम ताम् ॥७२०॥ तत्र सोऽधिकृतां प्रेक्ष्य भैमीमुत्फुल्ललोचनः । प्रधाव्य रभसा तस्याः पादपङ्केरुहेऽपतत् ॥७२१॥ ऊचे च दिष्ट्या दृष्टाऽसि भ्राम्यता भुवनं मया । अद्य स्वस्त्यस्तु सर्वेषां भवज्जीवितजीविनाम् ॥७२२॥ अथैत्य स जवाच्चन्द्रयशोदेवीमवर्धयत् । तच्छोकाश्रुपदेऽभूवन्क्षणात्प्रीत्यश्रुविप्रुषः ॥७२३॥ सत्रागारमुपेत्याथ सा मुदाऽऽलिङ्ग्य भीमजाम् । साश्रुरूचे बलिस्तुभ्यं क्रियेऽस्यां चावतारणम् ॥७२४॥ हा ! हा ! धिग्मामियत्कालं न मयाऽप्युपलक्षिता । जगद्विलक्षणाऽपि त्वमेतैर्लोकंपृणैर्गुणैः ॥७२५॥ वञ्चिताऽस्मि कथं वत्से ! त्वया कृत्वा स्वगोपनम् ? । मातृस्वसापि मातैव तत्पुरः का खलु त्रपा ? ॥७२६॥ किं त्यक्ताऽसि नलेन त्वं ? नलस्त्यक्तस्त्वयाऽथवा । यदि वा न पतिं जातु त्यजसि त्वं पतिव्रता ॥७२७॥ विडम्बितसहस्त्रांशुर्ललाटतिलकः क्व ते ? | सेति माष्टि स्म तद्भालं सनिष्ठीवेन पाणिना ॥७२८॥ प्रादुरास ततस्तस्याः स भालतिलकः क्षणात् । यस्यान्तेवासितामन्यतेजांसि दधतेऽन्वहम् ॥७२९॥ तां धृत्वाऽथ करे नीत्वा वेश्मन्युर्वीशवल्लभा । स्वयमस्नापयद् गन्धवारिभिर्देवतामिव ॥७३०॥ परिधाप्य दुकूले च ज्योत्स्नासब्रह्मचारिणी । तैस्तैः प्रेमोपचारैस्तां राज्ञी काममनन्दयत् ॥७३१॥ तां चालम्ब्य करे गत्वा राज्ञोऽभ्यर्णमुपाविशत् । सोऽप्यपृच्छत्ततो भैमीं राज्यभ्रंशादिकां कथाम् ॥७३२॥ १. भवत्या जीवितेन जीविनाम् । २. शिष्यत्वम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy